SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ कुरुराजसुतानङ्गलेखेति च चतुर्थिका । एता अप्येकभर्तृत्वं, प्रपन्नास्त्वं विवाहय ॥४१॥ अनुज्ञाते कुमारेण ततोऽसौ तैर्नृपैर्मुदा । विवाहितः समं ताभिर्महर्ध्या परमेऽहनि ॥ ४२ ॥ हस्त्यश्वादिप्रदानात्तैः, सत्कृतस्तत्र तस्थिवान् । कियत्कालं ततः पित्राऽऽह्वायितः खपुरं ययौ ॥ ४३ ॥ खान्तःपुरपरीवारः प्रणतः पितरौ मुदा । पितापि तच्चरित्रेण, रञ्जितः | प्रोचिवानिदम् ॥ ४४ ॥ गरीयसापि त्यागेन, न याति निधनं धनम् । ग्रामेणोदञ्च्यमानेऽपि, महाकूपे जलं यथा ॥ ४५ ॥ किंचास्य नरदेवस्य कोऽपि पुण्योदयोऽद्भुतः । श्रीरीदृग्निधिलाभश्च यस्याकस्मादजायत ॥ ४६ ॥ | श्रियः पुण्यानुगास्तस्मात्कार्पण्यं सर्वथा वृथा । श्रेयोऽर्थिना श्रियां सत्यां, त्यागः कर्त्तव्य एव तत् ॥ ४७ ॥ राजा चोद्यानपालेन, विज्ञप्तोऽस्मात् पुराद्वहिः । जयघोषाभिधः सूरिविज्ञानी समवासरत् ॥ ४८ ॥ तुष्टिदानं ततस्तस्मै, | दत्वा राजा सुतान्वितः । तत्र गत्वा गुरून् नत्वा, निषसाद तदन्तिके ॥४९॥ तत्रैत्य खातिदत्तोऽथ श्रेष्ठी पुत्रयुतो गुरुम् । नत्वाऽपृच्छदयं पुत्रः, सत्यामप्युरुसम्पदि ॥ ५० ॥ परिधत्ते सुवासांसि चेद्रात्रं भज्यते ततः । सकृदप्युत्तमे भोज्ये, भुङ्क्तेऽसौ बाध्यते चिरम् ॥ ५१ ॥ मूर्ध्नि वप्नाति माल्यं चेच्छिरोऽर्तिजायते ततः । विलेपने कृते त्वस्य, दाहः | स्यात्सर्वदेहजः ॥५२॥ तदनेन पुरा कर्म्म, किं कृतं दुष्कृतं ? प्रभो ! । ततः सूरिरुवाचैवं, राजाद्येषु प्रदत्तदृक् ॥५३॥ वत्सदेशे पुराऽभूवन् सुस्निग्धाः सुहृदस्त्रयः । अन्यदा तत्पुरोद्याने, कुरुराजसुतोऽथ तैः ॥५४॥ महाबलमुनिर्दृष्टो वन्दित्वा स तु भक्तितः । यतिधर्मासमर्थैस्तैर्गृह धर्म्ममपृच्छ्यत ॥५५॥ ( युग्मम् ) उक्त्वा सम्यक्त्वमूलानि, व्रतान्येकादशापि Jain Educationtional For Private & Personal Use Only www.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy