________________
श्राद्धप्र.
॥८७॥
Jain Education
| नाथ ! यैराश्रिता दुःखदावानलघनोपमा । त्वदाज्ञाऽऽराधना ते स्युर्न भवे दुःखिनो जनाः (तोपमः) ॥ २८ ॥ यः क्षणं तन्वते भक्ति, त्वयि निर्वाणशंभवे । संभ्रमी सोऽपि नो भीमे, बंभ्रमीत्य निशं भवे ॥ २९ ॥ यो धाराधरगम्भीरनिर्घोष ! तव शासनम् । श्रयते तस्य लङ्घन्ते, न देवा अपि शासनम् ॥ ३०॥ त्वदङ्घ्रिपङ्कजे देव !, ये नमन्त्यत्र सादराः । ते निश्चितं भवन्त्यस्तजन्मरुग्विश्व सादराः ॥ ३१ ॥ सदानन्तकुकर्माशद्रुमभअनवारण ! । जीयास्त्वं जगतीनाथ ! दुःखलक्षनिवारण ! ॥ ३२ ॥ अज्ञानतिमिरध्वंस हंस ! ध्वस्तझषध्वजः । भवे दीनं पतन्तं मां रक्ष रक्ष वृषध्वजः ॥ ३३ ॥ स्तुत्वेति सुष्ठुचि (वृत्तोऽसौ, निर्गच्छन् जिनमन्दिरात् । नरेन्द्रपुरुषैर्नत्वा, विज्ञप्तो भक्तिपूर्वकम् ॥ ३४ ॥ रथो नगर्या एतस्याः, स्वामिना सिन्धुविष्णुना । त्रैष्ययं त्वां समानेतुं तदत्राऽऽरुह्यतां द्रुतम् ॥ ३५ ॥ कुमारोऽपि तमारुह्य, ययौ राजान्तिके | ततः । तेनापि कृतसन्मानः, सखेहं भणितोऽथ सः ॥ ३६ ॥ पुरुषद्वेषिणी पुत्री, ममेयं कमलावती । ततश्चाराधितावादीन्मदग्रे कुलदेवता ॥ ३७॥ शक्रावतारचैत्येऽद्य, जिनं स्तुत्वा नृपात्मजः । निर्गमिष्यति यः प्रातः सोऽस्या भावी वरो ध्रुवम् ॥ ३८ ॥ किंच सख्यश्चतस्रोऽस्याः, सन्त्येताः स्वर्वधूपमाः । तत्रैका मिथिलेशस्य, दुहिता जयसुन्दरी ॥ ३९ ॥ वङ्गाधिपसुता चान्या, लीलावत्यभिधानतः । नाम्ना वसन्तसेनेति, कलिङ्गनृपतेः सुता ॥ ४० ॥ १ प्रत्येम्यऽयं प्रक्षिप्तो भवेत्केनापि पण्डितम्मन्येन केनापि कारणेन, यतोऽत्र नहि प्रस्तुतं अर्धान्त्ययुग्मकं नन्दनमानते इत्यादिवत् । .
For Private & Personal Use Only
वृत्तिः
॥८७॥
lainelibrary.org