SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ CARICHECIRCTO ROCESCRESCRECTO ६ बजत्यन्योऽपि यः कश्चित्तस्य सर्व करोत्यसौ ॥ १८ ॥ अग्रेऽप्युत्कण्ठितो लोकः, प्रमोदापूर्णमानसः । तामाकर्ण्य टू विशेषेण, तत्क्षणात्प्रगुणोऽभवत् ॥ १९॥ कृत्वा मेघरथं राज्यरक्षकं निजनन्दनम्। प्राचालीदचलानाथश्चतुरङ्गबलान्वितः ॥ २० ॥ स्थाने स्थाने समं श्राद्ध-श्चैत्येष्वी गरीयसीम् । सृजनर्थिजनानां च, ददद्दानं महाद्भुतम् ॥२१॥ सत्साधर्मिकवात्सल्यं, कुर्वन् वस्त्रासनादिभिः। तन्वानोऽभयदानं च, क्रमात्सम्मेतमासदत् ॥२२॥ ततश्च सम्मुखा| यातदेवार्चकनरानुगः।आरोहत्सपरीवारस्तं शैलं नृपतिर्मुदा॥२३॥ जिनायतनमालोक्य, नृत्यति स्म दधत्तनौ । असंमान्तमिवानन्दं, रोमाञ्चव्याजतो बहिः ॥२४॥ चैत्यान्तर्विधिवद्गत्वा, कृत्वा तिस्रः प्रदक्षिणाः । सपयित्वा जिनानुचैरर्चयामास सादरः ॥ २५ ॥ दत्वा महाध्वजादींश्च, कृत्वा चाष्टाहिकोत्सवम् । ततश्चाशातनाभीरुरुत्ततार नृपो नगात् ॥ २६ ॥ देवार्चकं च सत्कृत्य, विसृज्य च ततोऽचलत् । सम्मुखं स्वपुरस्याथ, रुद्धोऽसौ भिल्लसेनयाद ॥ २७ ॥ श्रुत्वा मेघरथोऽप्येतत् , तत्रायासीत् द्रुतं ततः । ताभ्यां भग्नेऽथ संग्रामे, नंष्ट्वा भिल्लपतिर्ययौ ॥ २८॥ इतश्चास्वामिकं देशं, ज्ञात्वा प्रत्यन्तभूपतिः । जयपाल उपद्रोतुं, प्रावर्त्तत सुदुर्मतिः ॥ २९ ॥ ततो मेघरथस्तातं,81 ६ विसृज्य स्वपुरं प्रति । आ(अ)गात्तेन समं योद्धं, युद्धैकरसिकः खयम् ॥३०॥ युद्धे लग्ने च तं वड्वा, लात्वा च खपुरं 6 दप्रति । प्रतस्थे द्राक ततो मेघ-रथः सिद्धमनोरथः ॥३१॥ पुरे प्राप्तस्य राज्ञोऽथ, पौरैः कृतमहस्य सः । एत्य नत्वा है। च तं भूपं, मूर्त जयमिवार्पयत् ॥३२॥ राज्ञा च तद्दिने तत्र, गुप्तिमोक्षः कृतस्ततः । मुक्तः सत्कृत्य देशाय, खस्मै | 2 R RECREE १४ Jan Education For Private & Personal Use Only HOM.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy