SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥७८॥ Jain Education अर्चाञ्चक्रे जिनार्चाया, महाभक्तिर्महीयसीम् ॥ ३ ॥ ( ग्रन्थाग्रम् २२०० ) प्रारब्धेऽथ प्रवन्धेन, प्रधाने प्रेक्षणक्षणे । | द्वास्थेनागत्य विज्ञप्तः, प्रणम्यैवं महीपतिः ॥ ४ ॥ भावदेवाभिधः श्राद्धो, देव ! द्वारेऽस्ति सम्प्रति । आयातस्तीर्थया - त्रायां, युष्मचैत्यं विवन्दिपुः ॥ ५ ॥ राजाऽऽख्यतमेत्वेष, ततस्तेन प्रवेशितः । देवमभ्यर्च्य नत्वा च श्राद्धोऽसौ नृप| मभ्यधात् ॥६॥ तीर्थे संमेतशैले त्वं, पुण्डरीकोज्जयन्तयोः । अन्येष्वपि च चैत्यैषु, देवान् वन्दख मद्गिरा ॥७॥ साधवस्ते प्रयच्छन्ति, धर्मलाभाशिषस्त ( पंत ) था । ववन्दे तांस्ततो राजा, भक्त्या भून्यस्तमस्तकः ॥ ८ ॥ भावदेवोऽभ्यधायो, बन्दन्ते श्रावकाश्च ते । रञ्जितस्तद्विवेकेन, राजा तेभ्यो नमोऽकरोत् ॥ ९ ॥ नृपोऽथाख्यत्कियत्कालोऽभूद्गुहानिर्गतस्य ते । सोऽप्यूचे द्वादशाब्दानि ततो राजाऽब्रवीदिदम् ॥ १० ॥ धन्यस्त्वं येन तीर्थानि भूरि दृष्टान्यहं पुनः । अधन्यो येन नाद्राक्षं, तीर्थमत्रैकमप्यहो ॥ ११ ॥ सोऽवादीद्वन्दमानाः स्थः, सदा यूयं सदाशयात् । ततो भूयोऽभ्यधापो, महत्तीर्थ किमेषु ! भोः ! ॥ १२ ॥ सोऽप्यूचे यत्र संप्राप्ता, विंशतिस्तीर्थनायकाः । निर्वाणं तेन शैलोऽसौ, संमेतस्तीर्थमुत्तमम् ॥ १३ ॥ भावदेवं ततो नीत्वा, राजा निजनिकेतने । भोजयित्वा च सत्कृत्य, वस्त्राद्यैर्व्यसृजत्ततः ॥ १४ ॥ | संमेतासन्नभूनाथान्, दूतेनाथेत्यवी भणत् । यदि राज्यापहारादि - शङ्का काचिन्न वो हृदि ॥ १५ ॥ ततो जयरथोऽभ्येति, संमेते वन्दितुं जिनान् । प्रत्यूचुस्तेऽपि राजा यत्कु (ऽयं कु र्यात् क्षिप्रं यथेप्सितम् ॥ १६ ॥ ततो जयरथो राजा, | जय श्रीकुलमन्दिरम् । नगरे कारयामास, नरैराघोषणामिति ॥ १७ ॥ सम्मेततीर्थयात्रायां, राजा यास्यति तत्समम् । For Private & Personal Use Only वृत्तिः 112611 jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy