________________
SACROSSASSANSARICORIES
त्रिविधं त्रिप्रकारं, दुष्प्रणिधानं कृतसामायिकस्य मनोवाकायानां दुष्प्रयुक्तता । तत्र मनसा गृहादिव्यापारचिन्तनम १ वाचा सावद्यकर्कशादिभाषणं २ कायेनाप्रत्युपेक्षिताप्रमार्जितस्थण्डिलादौ निपदनादिविधानं ३ अनवस्थानं सामायिककालावधेरपूरणं, यथाकथञ्चिद्वानादृतस्य करणं, सामायिकं हि किल क्षणिकेन कर्त्तव्यं आह चूर्णिकृत् "जाहे खणिओ ताहे करेइ तो से न भजइत्ति" ४ तथा स्मृतिविहीनं निद्रादिप्रमादाच्छून्यतयानुष्ठितं ५ एतानाश्रित्य सामायिके प्रथमे शिक्षात्रते, वितथाकृते सम्यगननुपालिते, योऽतिचारस्तं निन्दामीति । आह-अत्र द्विविधं त्रिविधेन प्रत्याख्याने मनसो रोदुमशक्यत्वात् दुष्प्रणिधानसंभवे सामायिकाभाव एव, प्रत्याख्यानभङ्गजं च प्रायश्चित्तं स्यात् , अतस्तत्प्रतिपत्तरप्रतिपत्तिर्गरीयसी, नैवं, अत्र च मनसा करोमीत्यादि षट् प्रत्याख्यानानि । तथानाभोगादिनकतरभङ्गेऽपि शेषसद्भावान्न सर्वथा सामायिकाभावः । मनोदुष्प्रणिधाने च मिथ्यादुष्कृतेनैव शुद्धिभणनान्न तदप्रतिपत्तिः सुन्दरेति । यच्चाविधिकृताद्वरमकृतमिति वचनं, तदप्यसमीचीनं, यदुक्तम्"अविहिकया वरमकयं, असूयवयणं भणंति समयण्णू । पायच्छित्तं जम्हा, अकए गरुयं कए लहुयं ॥३॥" अत्र मेघरथकथेयम्--
रम्यमस्ति कलिङ्गेषु, पुरं नरपुराभिधम् । राजा जयरथस्तत्र, बभूव परमार्हतः ॥१॥ विजयेति प्रिया तस्य, तयोर्मेघरथः सुतः। चण्डमार्तण्डवत्प्रौढ-प्रतापाक्रान्त विष्टपः ॥२॥ नृपोऽन्यदा निजावास-मध्यवर्तिजिनौकसि ।
Join Education International
For Private & Personal Use Only
www.jainelibrary.org