________________
श्राद्धप्र.
॥७९॥
सोऽथ व्यसृज्यत (विसृज्य च) ॥३३॥ सूरिविजयघोषोऽथ, तत्रातिशयसूत्रभृत् । रम्ये कुसुमखण्डाख्ये, उद्याने सम-1 वृत्तिः |वासरत् ॥३४॥राजाद्यास्तत्र गत्वाऽथ, नत्वा च तमुपाविशत्। तीर्थयात्राफलं सूरिप्रवरोऽथैवमूचिवान् ॥३५॥ तीथ-IX| यात्रादिकां नित्यं, ये कुर्वन्ति प्रभावनाम् । तेषां हि तीर्थकृत्त्वादिपदवी न दवीयसी ॥३६॥ अथैनं वन्दितुं तत्राजग्मतु तरावुभौ । तत्रैकः सुभगो नीरुक, सुरूपश्च सुपर्ववत् ॥३७॥ द्वितीयो दुर्भगो दीनः, कुरूपः पापपुञ्जवत्।। श्वासकासज्वरााग्रषोडशामयमन्दिरम् ॥ ३८॥ गुरुस्ताभ्यां ववन्देऽसौ, ततः सूरिं सुरूपकः । पप्रच्छ कि पुरा | चक्रेऽनेनात्रायं यदीदृशः ॥ ३९॥ गुरुराख्यत्पुराभूतामिहैव क्षितिपात्मजौ । सोमसिंहाग्निसिंहाख्या-बन्योऽन्यं स्नेहसंयुतौ ॥४०॥ तयोर्येष्ठः खभावेन, कृपालुः शान्तमानसः । कनिष्ठकस्तु निर्धा, निर्दयो निष्ठुराशयः ॥४१॥18 पापादौ प्रवृत्तं तं, ज्येष्ठोऽभीक्ष्णं न्यषेधयत् । सोऽपि तं प्रत्यवाचैवं. धर्माधर्मकथा वृथा ॥४२॥ अयोग्योऽयमिति । ज्ञात्वा, सोमसिंहस्ततोऽधिकम। सहजोपशमाजीवदयादौ सादरोऽभवत् ॥४३॥ मृत्वा कालेन सौधर्म, देवाऽजान ततश्युतः । अभूः स त्वमिहात्यन्तं, प्राक्साम्याद्रूपसौख्यभाक ॥४४॥ अग्निसिंहस्त्वशान्तात्मा, मृत्वा भ्रान्त्वा च दुर्गतौ । कासश्वासादिरोगातः, स जज्ञेऽयं तवानुजः ॥४५॥ निशम्येत्यल्पकर्मत्वा-जातजातिस्मृतिः स तु । परंतु | संवेगमापन्नः, सुरूपः शिश्रिये व्रतम् ॥ ४६॥ सत्यमेतन्न वा सत्यमित्याशङ्काकुलाशयः। द्वितीयो गुरुकमेवानिवृ-IN सागाद्यथागतम् ॥४७॥अथ मेघरथोऽवोचत् , भविष्यामः कथं प्रभो!। राज्यराष्ट्रादिसावद्य-पङ्कममा दिवानिशम् ?
॥७९॥
Jain Education BEM
For Private & Personel Use Only
A
jainelibrary.org