________________
दू॥४८॥ गुरुरूचे न किं जग्मुः, सामायिकजपः खलु । चन्द्रावतंसकाद्यास्ते, भूपा अपि सुरालयम् ? ॥४९॥ ततो
मेघरथोऽवादी-दिदमाख्याहि मे व्रतम् । गुरुरूचे द्विधा ह्येतद्, देशसर्व विभेदतः ॥ ५० ॥ सर्वसामायिकं सर्वसा-18 |वद्यत्यागतो भवेत्। यावजी तथा त्रैधं, त्रिविधेनानगारिणाम ॥५१॥ देशसामायिकं यत्त, तन्मुहूर्तमगारिणाम् । समतायां द्विधा त्रेधा, साध्यं शिक्षाव्रतं मतम् ॥५२॥ श्रावकोऽपि कृते चास्मिन् , यत्स्याच्छ्रमणवत्ततः। पुनः पुनरिदं कुर्यात् , क्षणिकस्तु यदा तदा ॥ ५३॥ मनोदुष्प्रणिधानाद्यास्त्याज्याः पञ्चातिचारकाः । कुरूपश्वासकासादि-ती-18 ब्रदुःखादिदायिनः ॥ ५४॥ ततो मेघरथो नत्वा, गुरुं प्रोवाच भक्तिभाक् । देशसामायिकं तावद् , साम्प्रतं देहि मे | प्रभो! ॥ ५५॥ ततस्तस्मै प्रदत्तं तत् ,गुरुणापि यथाविधि । नृपादीनां पुनर्देश-विरत्यादि विशेषतः ॥५६॥ राजपुप्रस्ततः सोऽथ, तत्रैत्य गुरुसन्निधौ । मत्वा खं क्षणिकं धीरोऽसकृत्सामायिक व्यधात् ॥ ५७॥ जयपालोऽथ भूपाल-13 स्तामपभ्राजनां स्मरन् । हन्तुं मेघरथं प्रेषीद, दुष्टाभिमतपूरुषान् ॥ ५८॥ कपटश्रावकीभूय, तेऽप्युद्याने ययुस्ततः। सामायिकव्रतस्थस्य, कुमारस्य वधैषिणः ॥ ५९॥ यामिकः स्खलिता नैते, श्रावका इति ते ततः । कुमारं प्रत्यधा|वन्त, द्रुतं कृष्ट्वासिपुत्रिकाम् ॥६०॥ वीक्ष्य मेघरथोऽप्येतान् , घोराकारान् कृतान्तवत् । न चुकोप न चुक्षोभ, धर्मध्यानकनिश्चलः ॥६१॥ तत्सत्त्वतुष्टयोद्यान-देव्या ते स्तम्भितास्ततः । सामायिकेऽथ संपूर्णे, कुमारस्तानवोचत ॥ ६२॥ किमेतदथ तेऽप्यूचु-स्तं वृत्तान्तमशेषतः । कुमारोऽप्यभयं दत्वा, व्यस्राक्षीत्तान्महामनाः ॥६३॥ विजहु
SESEOSES
For Private
Jain Educatio
T
Personal Use Only
t ional
ww.jainelibrary.org