SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ASSACROREAKESARRELEASE त्मनः ॥१५॥ गौतमोऽथ चतुारे, चैत्ये दक्षिणदिस्थितान् । सम्भवादीन् जिनांस्तत्र, चतुरश्चतुरोऽनमत् ॥१६॥|४|| प्रत्यगाशास्थितानष्टौ, सुपार्थादीन् जिनांस्ततः । ततोप्युत्तरदिक्संस्थान् , धर्मादींश्च दशार्हतः॥ १७ ॥ ततः पूर्वदिगासीनं, नाभेयमजितं तथा । मानवर्णयुतानेवं, चतुर्विंशतिमहतः ॥ १८॥ ववन्दे विधिवद्धृन्दारकवृन्दाभिव|न्दितान् । इन्द्रभूतिर्दिनं सर्व, ततः सायं विनिर्ययौ ॥ १९॥ सोऽथ पृथ्वीशिलापट्टे, निषसाद विशारदः । कुबेरोऽथ तदागत्य, तं वन्दित्वा निषेदिवान् ॥ २०॥ तस्याग्रे गौतमोऽत्युग्राननगारगुणान् जगौ। शङ्काहृत्पुण्डरीकाख्यं, तथाध्ययनमुत्तमम् ॥२१॥ ततः सामानिको दधे, सहस्रार्द्धमितं ? सुरः। सम्यक्त्वं च क्रमात्सोऽभूद्वज्रोऽन्त्यो दशपूर्षिणाम् ॥ २२॥ द्वितीयेऽह्नि जिनान्नत्वाऽवतरन्नथ गौतमः। विज्ञप्तस्तापसभत्तया, देहि दीक्षां दमीश्व(र)रः ॥२३॥ दीक्षितास्तेन ते तस्मादुत्तेरुः पर्वतादथ । पारणं परमान्नेन, कारयामास गौतमः ॥ २४ ॥ एकप्रतिग्रहक्षीरदृष्ट्वा भोज्यञ्च तावताम् । विस्मयात्केवलज्ञानं, पञ्चशत्याः क्षणादभूत् ॥ २५॥ मार्गेऽथ पञ्चशत्याश्च, शेषाणां जिनदर्शनात् । केवलज्ञानमापुश्च(स्ते), तहिने शुभभावतः ॥२६॥ गौतमस्तु जिने वीरे, निवृते प्राप केवलम् । तदेवं गौतमनात्र, चतुराद्या जिना नताः॥२७॥ 'संपयपयप्पमाणा, इह वीस छहत्तरं च वण्ण सयं । पणिवायदंडगाइसु पंचमओ दंडओ य इमो। एवमेतत्पठित्वोपचितपुण्यसम्भार उचितेष्वौचित्यप्रवृत्त्यर्थमिदमाह १ दशपूर्वज्ञाता वज्रस्वामी। Jain Education in For Private & Personel Use Only M ainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy