SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ वृत्तिः श्राद्धप्र. नघमनाः शृणु ॥५॥ मगधेषु पुरा जज्ञे, पुरे राजगृहाभिधे । श्रेष्ठिनः कुरुचन्द्रस्य, नन्दनो मधुसूदनः ॥६॥ आगादव्यक्तलिङ्गयेको, भिक्षार्थ तगृहेऽन्यदा। ढौकितानि विरूढानि, तेन तस्य ततो मुदा ॥ ७ ॥ निषिध्य तानि ॥७३॥ निगेच्छंस्तेन पृष्टोऽथ लिङ्गयसौ। किं नाग्रहीरिमानि त्वं ?, किं वा व्रतमशिश्रियः ? ॥८॥ अयं महाप्रबन्धोऽस्तीत्युक्त्वाऽसौ निर्गतस्ततः। अपराहे पुनर्गत्वा, तेन पृष्टोऽथ सोऽब्रवीत् ॥९॥ प्रव्रज्यां जगृहे पूर्व, सूत्रार्थौ च (र्थोऽयं) मया ततः । पश्चात्पर्यत्यजं तां धिक, परीषहपराजितः ॥ १० ॥ अव्यक्तलिङ्गभृद्विभ्रच्छ्रावकद्वादशवतीम् । सिद्धपुत्र इति ख्यातोऽहं भोः समयभाषया ॥ ११॥ निषिद्धानि विरूढानि, यत्तु तत्कारणं शृणु । अस्ति भोगोपभोगाख्यं, सप्तमं गृहिणां व्रतम् ॥ १२ ॥ द्वाविंशतिरभक्ष्याणि, द्वात्रिंशदपि तत्र च । त्याज्यान्यनन्तकायानि, जन्तुमिश्रफलानि च ॥१३॥ कार्य शेषेषु सङ्खयानं, फलमस्याङ्गिनां पुनः । सर्वभोगाङ्गसामग्री, पुष्कला स्याद्भवे भवे ॥ १४ ॥ त्याज्या दोषास्तु पञ्चास्मिन् , सच्चित्ताहारतादयः। घोररोगप्रदाः सर्वभोगविघ्नकृताः सदा ॥ १५॥ तस्मादनन्तकायान्तर्गतत्वात्पापभीरुणा । गृहीतानि विरूढानि, न मया मधुसूदन ! ॥१६॥ श्रुत्वेत्यादत्त तत्पार्थे, स श्रेष्ठी सप्तमं व्रतम् । म्लेच्छरुत्पाट्य नीतोऽसा-वन्यदाऽनार्यभूमिषु ॥ १७॥ अनार्यसङ्गतस्तत्रातिचर्य बहुशो व्रतम् । व्यन्तरेषु सुरोऽथा-16 | भूत् , मृत्वा स मधुसूदनः ॥१८॥ आयुःक्षये ततश्युत्वा, विशालायां महाश्रियः सोऽहं पुरुपदत्ताख्यो, विजय (सिंहादाख्यवणिज) स्यात्मजोऽभवम् ॥१९॥ तेन व्रतातिचारेण,रोगोऽयं मेऽभवत्पुनः। अद्राक्षमन्यदोद्याने,केवलज्ञानिनं मुनिम् OCCORROSIO ॥७३॥ SIOS Jain Education Intel For Private & Personel Use Only wjalrnelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy