________________
क्खवणियं, तुयरियसकुरडमाईणं ॥ ८॥ महुमज्जमंसमक्खण, चउण्ह विगईण जमिह विक्किणणं । रसवाणिज तह दुद्धतिल्लघयदहिअपभिईणं ॥ ९॥ मणुयाणं तिरियाणं, विक्किणणं इत्थ अन्नदेसे वा । केसवणिज भन्नइ, गोगदहअस्समाईणं ॥१०॥ विसवाणिजं भन्नइ, विसलोहप्पहरणाण विक्किणणं । धणुहसरखग्गछुरिया-परसुअकुद्दालियाइणं ॥ ११॥ सिलउक्खलमुसलघरट्टकंकयाईण जमिह विकिणणं । इच्छुतिलपीलणं वा, तं बिन्ती जंतपीलणयं ॥ १२॥ कन्नाण फालणं नासवेहवद्धियय डंभणं तिरिसुं । कंबलपुच्छच्छेयण-पभिई निलंछणं भणियं ॥ १३॥ वणदवदाणमरणे, दवग्गिदाणं च जीववहजण। सरदहतलायसोसो, बहुजलयरजीवखयकारी ॥१४॥ मज्जारमोरमक्कड-कुक्कुडसालहियकुक्कुराईणं । दुट्ठित्थिनपुंसाईण, पोसणं असइपोसणयं ॥ १५ ॥ सूत्रे च एवंखुशब्दो गाथा-18 पर्यन्ते सम्बध्यते । ततश्चैवंप्रकाराणि खरकर्माणि गुप्तिपालादीनि च, खु निश्चयेन सुश्रावको वर्जयतीति, अत्र है भोगतः कर्मतश्च पितापुत्रयोतिम्__कुरुदेशावतंसेऽभून्नगरे हस्तिनापुरे । महेभ्यो मेघ इत्याख्यो, मेघवजनताप्रियः ॥ १॥ देवकीति प्रिया तस्य, तनयः सुप्रभाभिधः । मेघः कुसुमखण्डेऽगात् , उद्याने रन्तुमन्यदा ॥२॥ श्रीदेनाभ्यय॑मानांहिं, दृष्ट्वैकं तत्र कुष्ठिनम् । मुनि ननाम यावत्तं, श्रीदस्तावत्तिरोदधे ॥३॥ मेघोऽनाक्षीनमन्ति त्वां, ये ते स्युनीरुजः प्रभो !। स्वयं त्वीदृग्| रुजाक्रान्तस्तदत्र किमु कारणम् ? ॥४॥ मुनिराख्यदवश्यं नो, नाशोऽस्ति कृतकर्मणाम् । प्राकृतं दुष्कृतं तन्मे, मेघा
ASHISHERS REARRINCREA5
Jain Education
For Private & Personal Use Only
Mainelibrary.org