SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥७२॥ द दश कर्मादानानि तीव्रकर्मोपादानानि, श्रावकेण ज्ञेयानि, नतु समाचरणीयानि । अतस्तेषु यदनाभोगादिनाऽऽच रितं तत्प्रतिक्रमणायाह2 इंगाली वणसाडी, भाडी फोडी सुवज्जए कम्मं । वाणिजं चेव य दंत-लक्खरसकेसविसविसयं ॥२२॥2 एवं खु जंतपीलणकम्मं निलंछणं च दवदाणं । सरदहतलायसोसं, असईपोसं च वज्जिज्जा ॥ २३ ॥ ___ 'इङ्गालीत्ति,' अङ्गारकर्माकारकरणं, एवमन्यदपि वह्निसमारंभेण यजीवनं तदङ्गारजीविका १ एवं वनकर्मादीन्यपि वाच्यानि अत्रैताः गाथाः-इंगालविक्कयं इट्ट-बायकुम्भारलोहगाराणं । सोनारभाडभुआइ-आण कंमं तमिंगाली ॥१॥ फुल्लफलपत्ततणकट्टपणियकंदाइआण विकिणणं । आरामकच्छियाकरणयं च वणकम्ममाहंसु ॥ २ ॥ सगडाणं घडणघडावणेण तविकएण जा वित्ती। तं सागडियं कम्म, तदंगविकिणणमवि नेअं॥३॥ नियण्णुवगरणेणं, परकीयं भाडएण जो वहइ । तं भाडकम्ममहवा, वसहाइसमप्पणाऽन्नसि ॥४॥ जवचणयागोहुममुग्गमासकरडिप्पभिईण धन्नाणं । सत्तुअदालिकाङ्गिकतंदुलकरणा य फोडणयं ॥५॥ अहवा फोडीकम्मं, सीरेणं भूमि फोडणं जंतु। सिलउद्दणउदृन्तं, खणणं लवणागराईणं ॥६॥नहदंतचम्मखल्ला, भरियकवाडा य सिप्पसंखा य । कत्थूहारिपूयवसामाइयं च इह दन्तवाणिजं ॥७॥ लक्खा धाडि गुलिआ, मणसिल हरियाल वजलेवाणं । विकिणणल ॥७२॥ Jain Education JKoll For Private Personal Use Only
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy