________________
श्राद्धप्र. पद्मपुरं पुरम् ॥ २६० ॥ प्रासादे तत्र सौवर्णे, तस्थौ सुस्थः स्थिराशयः । चिन्तारत्नप्रभावेण, जातसर्वसमीहितः
3॥ २६१ ॥ सर्वेषूत्सार्यमाणेषु, नृषु चक्षुःपथादथ । रत्नवत्यन्यदा चैत्ये, ययौ स्त्रीभिः समावृता ॥ २६२ ॥ स्त्रीरूपी ॥१२॥ दूतावुभौ भूत्वा, गत्वा प्राक् तत्र तस्थतुः । अर्चामानर्च जैनेन्द्रीम्, साथ स्रक्चन्दनादिभिः॥ २६३ ॥ प्रतियान्ती
तु सा तत्र, पद्माक्षी पद्मपुत्रिका । प्रेक्षांचक्रे कुमारखी, सुरस्त्रीमिव सुन्दराम् ॥ २६४ ॥ सहर्षे सुचिरं वीक्ष्य, कुमारी तामभाषत । अपूर्वेव ममाभाति, भवत्यागाः कुतस्ततः ॥ २६५॥ मित्रस्यूचेऽन्यतः स्थाना-15 न्मत्सखीयमिहाययौ । ततो रत्नवती भूयोप्युवाचेति वचखिनी ॥ २६६ ॥ त्वत्सखी मम दृष्ट्वापि, चन्द्रज्योनां |बुधेरिव । कुरुते भृशमुल्लासं, तदायातु मदोकसि ॥२६७॥ एवं निष्कृत्रिमं प्रोक्ते, जग्मतुः कृत्रिमस्त्रियौ । तया च कृतसत्कारे, चिरं तत्रैव तस्थतुः ॥२६८॥ कथान्तरेऽन्यदाऽवादीकुमारस्त्री नृपात्मजाम् । तावन्न जायतेऽद्यापि, पतिस्ते स पुलिन्द्रकः ॥ २६९ ॥ अनुरूपं विना कान्ताम्, कमनीयापि कन्यका । मणीव खर्णसम्बन्धं, विना नूनं न राजते ॥ २७० ॥ भुवनानन्ददं कञ्चित्ततस्त्वं नृपनन्दनम् । स्वयंवरागतं वीक्ष्य, विवाहयितुमर्हसि ॥२७१॥ ततो रत्नवतीत्यूचे, मुक्त्वा तं प्राग्भवप्रियम् । अवश्यं न करिष्येऽहमपि खर्गपतिं पतिम् ॥ २७२ ॥ कुमारस्त्री जगादेवं, यद्येवं तव यौवनम् । विना भोगान् वृथारण्ये, मालत्या मुकुलं यथा ॥ २७३॥ रत्नवत्यवदचित्त-ISmam विश्रान्यै क्रियते पतिः। सा च त्वय्येव मेऽत्यर्थ, कार्य नान्येन केनचित् ॥२७४॥ तां पुलिन्द्रवरस्यूचे, स पुलि
JainEducation
onal
For Private & Personal Use Only
Wrjainelibrary.org