________________
तत्कथं क्रियते चिन्ता, चित्तसन्तापिका यतः ॥ २४७ ॥ अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति (आर्या) ॥२४८॥राजसिंहो नमस्कारज्ञातान्येतान्यथ स्मरन् । प्रचचाल पुरो गन्तुं, समित्रोऽपि ततः पुरात् ॥२४९॥ क्रमेण पृथिवीं क्रामन्नरण्यानीं गतोऽन्यदा । तत-| स्तृष्णातपश्रान्तः, प्रापदेकं सरोवरम् ॥ २५०॥ उत्फुल्लपङ्कजाकीण, यद्रे निर्मलोदकम् । वियत्ताराबजव्याप्तं, विश्रान्तमिव भूतले ॥ २५१ ॥ कृत्वा स्नानादि तत्तीरे, सहकारतरोस्तले । क्षणं खेदापनोदाय, सुष्वाप मापतेः सुतः ॥ २५२ ॥ लतान्तरितगात्रोऽथ, सुमतिः कुसुमोचयम् । कुर्वाणो नभसाद्राक्षीदायातं तत्र खेचरम् ॥२५३॥ वीक्ष्यामरकुमाराभं, कुमारं सोऽप्यचिन्तयत् । ममानुपदिका कान्ता दृष्ट्वास्मिन्ननुरङ्यति ॥ २५४ ॥ ततश्चासौ लतागुल्मागृहीत्वोषधिमम्भसा । घृष्ट्वा तच्छटयाछोट्य, ललाटे तं स्त्रियं व्यधात् ॥ २५५ ॥ गते विद्याधरे तत्र, तत्कान्ताप्याजगाम सा। स्त्रीरूपां रतिरूपां तां, विलोक्येति व्यचिन्तयत् ॥२५६ ॥ दृष्ट्वैनां मत्पतिर्नूनं, निवृत्तोनेन वर्मना । रक्तोऽमुष्यां हि मामेष, त्यक्ष्यतीति विषेदुषी ॥२५७॥ तत्रत्यामौषधीं लात्वा, विद्याधरवधूः सुधीः । विधाय विधिना तेन, (रूपां तां ततो ययौ ॥ २५८॥ तदादाय प्रवुद्धस्य, दर्शयन्नौषधीयुगम् । राजसूनोः प्रबन्धं तं, सुमतिः प्रत्यपीपदत् ॥ २५९ ॥ इत्युग्रपुण्यसम्भारसारो राजमृगाङ्कसूः । समित्रोऽपि क्रमाप्राप, ततः
१. ग्रन्थाग्रं ३००.
SEASOS ASOS SANSAR
Jan Education
For Private Personel Use Only
malibrary.org