SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥४४|| 'एगठाणं पञ्चक्खामि चउव्विहंपि आहारं असणं, पाणं, खाइम, साइम, अण्णत्थणाभोगेणं सहसागारेणं सागरियागारेणं, गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ५॥ मुखं दक्षिणपाणिं वाऽशक्यपरिहार्यत्वात् मुक्त्वा शेषाङ्गोपाङ्गानां प्रथमनिवेशरूपमेकं स्थानं यत्र तदेकस्थानम् ५ ॥ | आयंबिलं पच्चक्खामि, अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, वोसिरामि ६॥ आयामोऽवश्रावणम् , अम्लं चतुर्थो रसः, एते व्यअने प्रायो यत्र भोजने ओदनकुल्माषसक्तुप्रभृतिके तदाचाम्ल समयभाषयोच्यते । लेपो भोजनभाजनस्य विकृत्या तीमनादिना वा, अलोपोऽङ्गुल्यादिसंलेखनतः, लेपश्चालेपश्च तस्मादन्यत्र । तथा शुष्कौदनादिभक्ते पतिते पूर्वस्य द्रवविकृत्यादिद्रव्यस्योक्षिप्तस्योद्धतस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेकः। गृहस्थस्य भक्तदायकस्य सम्बन्धि करोटिकादिभाजनं विकृत्यादिनोपलिप्तं गृहस्थसंसृष्टं ६॥ 31 सूरे उग्गए अभत्त पञ्चक्खामि, चउव्विहंपि आहारं, असणं पाणं खाइमं साइमं, अन्नत्थणाभो- गेणं, सहसागारेणं, पारिट्ठावणियागारेणं, महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ७॥ ४४॥ Jain Educati o nal For Private & Personel Use Only Dilaw.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy