SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ न विद्यते भक्तार्थोऽस्मिन् प्रत्याख्याने सोऽभक्तार्थः,स उपवास इत्यर्थः। यदि चात्र त्रिविधाहारस्य प्रत्याख्याति, तदा पारिष्ठापनिकं कल्पते, चतुर्विधाहारस्य तु पानकेऽप्युद्धरित एव कल्पते। अत्र च साधवः शक्तिसद्भावे पौरुष्यादीनि चतुर्विधाहारस्य प्रत्याख्यान्ति, तदभावे त्रिविधाहारस्य नतु द्विविधस्य, निष्कारणे खाद्यस्याननुज्ञातत्वात् । श्राद्धस्तु संप्रदायात्कानिचित्रत्याख्यानानि द्विविधाहारस्यापीति ७॥ यदा तु त्रिविधाहारस्य प्रत्याख्यानं तदा पानकमाश्रित्य षडाकारा भवन्ति___ पाणस्स लेवेणवा, अलेवेण वा, अच्छेण वा, बहुलेणवा, ससित्थेण वा, असित्थेण वा, वोसिरामि॥८॥ __ अत्र तृतीयायाः पञ्चम्यर्थत्त्वात् । अत्र कृतलेपाद्वा खजूरादिपानकात्, वाशब्दोऽलेपकृतपानकापेक्षयाऽवर्जनी-18 यत्वाविशेषद्योतनार्थः। अलेपकृताद्वा सौवीरादेः, अच्छाद्वा निर्मलादुष्णोदकादेः, बहलाद्वा गडुलात्तिलतन्दुलधावनादेः, ससिक्थाद्वा अवश्रावणादेः, असिक्थाद्वा सिक्थवर्जितात् । | दिवसचरिमं, भवचरिमं वा, पच्चक्खामि, चउव्विहंपि आहारं, असणं, पाणं, खाइमं, साइमं,5 अन्नत्थणाभोगेणं, सहसागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, वोसिरामि ९॥ दिवसस्याहोरात्रस्य चरमोऽवशिष्टोंऽशः स तथा तं, एवं भवचरममपि। दिवसचरमं त्वल्पाकारत्वादेकासनादि SAOPAKARARASANICARUS Join Education na For Private & Personal Use Only wwjainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy