________________
॥४५॥
श्राद्धप्र. प्वपि सार्थकं ९॥ अभिग्रहप्रत्याख्यानं यथा-'अंगुटुमुटिगं घरसेउउस्सासथियुगजोइक्खे। इय संकेयं भणियं, धीरेहिं ||
अणंतनाणीहिं । १।' तत्र ___ अंगुठ्ठसहियं पच्चक्खामि चउव्विहंपि आहारं, असणं, पाणं, खाइम, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ९॥ __इत्यादि सुगमानिविगइओ पञ्चक्खामि · अन्नत्थणाभोगेणं, सहसागारेणं, लेवालेवेण वा, गिहत्थसंसट्टेणं, उक्खित्तविवेगेणं, पडुच्चमक्खिएणं, पारिठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, वोसिरामि १०॥ ___ मनसो विकारहेतुत्वाद्विकृतयस्ताश्च दश-'दुध्धं दहि घय तिल्लं, गुडं तहोगाहिम छ भक्खाओ । महु मज्झ मंसमक्खण, चत्तारि अभक्खविगइआ।१।गामहिष्यजोष्ट्रयैडकानां क्षीराणि पञ्च । दधिनवनीतघृतानि चतुर्भेदानि ।
उष्ट्रीणां दध्याज्याभावात् । तिलाऽतसीलदासर्षपभेदात् तैलानि चत्वारि, गुडो द्वेधा पिण्डो द्रवश्च । अवगाहेन" ८ स्नेहवाहल्येन निवृत्तमवगाहिमं पक्वान्नं, यत्तापिकायां घृतादिपूर्णायां चलाचलखाद्यकादि पच्यते तेनैव ६ ॥४॥ स्नेहेन द्वितीयं तृतीयं च तद्विकृतिः, ततः परं योगवाहिनां निर्विकृतिकप्रत्याख्यानेऽपि आगाढकारणे कल्पते ।।
SAHARASSMATRAS
Jain Education in
ForPrivatesPersonal use only
.
Mahelibrary.org