SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Jain Education Int 44 गाणं पञ्चकखामि, चउव्विपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेण | सहस्सागारेणं, सागारियागारेणं, आउंटणपसारेणं, गुरुअब्भुद्वाणेणं, पारिठावणियागारेणं, महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ४ ॥ "" एकं सकृदशनं भोजनं एकं वा आसनं पुताचलनतो यत्र तदेकाशनमेकासनं वा । सागारिकागारो यतः सागारिको गृहस्थः, स एवाकारस्तस्य पश्यतोऽन्यत्रापि गत्वा भुआनस्य न भङ्गः दोषः, तत्समक्ष भोजने तु महादोषः यदार्षम् - “छक्कायदयावंतोवि संजओ दुलहं कुणइ बोहिं । आहारे नीहारे, दुगंछिए ( ग्रं १२०० ) पिंडगहणे य ॥१॥ | गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति स सागारिको बन्दिकादिर्वा । आकुञ्चने प्रसारणे च क्रियमाणे किंचिदासनं चलति, तत्रापि न भङ्गः । गुरोराचार्यस्य प्राघूर्णकस्य वा साधोरागच्छतोऽभ्युत्थानेऽपि न भङ्गः । पारिष्ठापनिकागारः साधोरेव, यथा पारिष्ठापनं सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकमन्नं तदेवाकारः पारिष्ठापनिकाकारः, तत्र हि त्यज्यमाने वहुदोपसम्भवादाश्रीयमाणादावागमिकन्यायेन गुणसम्भवाच्च गुर्वाज्ञया पुनर्भुआनस्य न भङ्गः । " विहिगहियं विहिभुत्तं, उव्वरियं जं भवे असणमाई । तं गुरुणाणुन्नायं, कप्पई अंबिलाईणं ॥ १ ॥ श्रावकस्त्वखण्डसूत्रत्वादुच्चरति ४ ॥ " For Private & Personal Use Only ainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy