________________
श्राद्धप्र.
॥६९॥
SASSASSASSASSASSA
वर्द्धयतो दिग्द्वयमीलने त्वङ्गीकृतप्रमाणस्थानतिक्रमाद्भङ्गाभङ्गलक्षणः क्षेत्रवृद्धिरूपस्तुर्योऽतिचारः ४ ‘सइअंतरद्ध-18, वृत्ति त्ति' स्मृत्यन्तो स्मृतेभ्रंश इत्यर्थः । यथा-पूर्वस्यां दिशि कृतयोजनशतप्रमाणस्य गमनकाले च किं शतं पश्चात शद्वा कृतमिति संदेहे व्यक्तमस्मरतः पञ्चाशत उपरि गच्छतः पञ्चमोऽतिचारः, शतात्परतो भङ्ग एव ५ तदेवं प्रथमे, नियमितकतिपयभूभागं मुक्त्वा चतुर्दशरजुप्रमाणलोकगतजन्तुजातयातनारक्षणरूपाय गुणाय व्रतं तस्मिन् , यद-15 तिचरितमित्यादि प्राग्वत् । अत्र भ्रातृद्वयकथा
माकन्दी पूः कलिङ्गेषु, तत्रेशः शिवपालकः। प्रिया भानुमती तस्य, देवपालश्च तत्सुतः ॥१॥ विष्णुश्रेष्ठिसुतौ तस्य, वयस्यौ श्राद्धवंशजौ। शिवभूतिस्तथा स्कन्दः, परमप्रीतिभाजनम् ॥२॥ राजपुत्रः सहैताभ्यां, संयुक्तोऽसौर दिवानिशम् । प्रश्नोत्तरादिभिः कार्यर्गमयामास वासरान् ॥३॥ कुमारः सोऽन्यदैकान्ते, भणितः शिवभूतिना। निराखादविनोदेन, किमेवं जन्म हार्यते ॥ ४ ॥ अकृतश्रेयसां पुंसां, नरत्वं खलु दुर्लभम् । अम्भोधिमध्यनिर्मनचिन्तारत्नमिवामलम् ? ॥ ५॥ कुमारः स्माह धर्मो हि, मतः कस्यापि कश्चन । संदिग्धेऽत्र न तत्त्याज्यमसंदिग्ध-12 मिदं सुखम् ॥६॥ तन्मित्र! मेदृशं भूयोऽचीकथः कथमप्यहो। तूष्णीं भूत्वा ततः सोऽगा-द्विषण्णः श्रेष्ठिसूस॒हम्
॥६९॥ ॥७॥ कुमारोऽपि विना तेन, न रति प्राप कुत्रचित्। तमाहूय (ह्वाप्य) ततः सोचे, मन्तुर्मे क्षम्यतामयम् ॥८॥ किं च ते ज्ञाततत्त्वस्य, न युक्तं मामुपेक्षितुम् । इत्युक्त्वा भोजयित्वा तं, गोष्ठीचक्रे तथैव सः ॥९॥ प्रस्ताव प्रच्छितः।
lain Education
For Private & Personel Use Only
N
ainelibrary.org