SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ESATARE PREPRISESSARARAS इत्युक्त्वा परितुष्टात्मा, खर्गी खर्गमगात्तथा । धरणोऽपि सुसंतुष्टि-पुष्टोऽरिष्टपुरं क्रमात् ॥ ५७ ॥ सत्कृतो भूभुजा सोऽपि, पित्राद्यैरभिनन्दितः । कुर्वन् धर्मोद्यमं पृष्टः, पित्रोचे प्राग्भवादिकम् ॥५८॥ ततः पितास्य सवेखं, दत्वा प्रत्रज्य च स्वयम् । कृत्वा कर्मक्षयं प्राप, विमलाद्री महोदयम ॥ ५९॥ धरणेऽथ पुनलाभा-लोभे गृद्धिमुपेयुषि । विराध्य विरतिं रोग-ग्रस्तो मृत्वा भवेऽभ्रमत् ॥६॥ परिग्रहाधिक्यभवं सुदारुणं, फलं निशम्येति विवेकिनो जनाः । अनन्तसौख्यस्पृहयालयो यदि, स्फुटं कुरुध्वं प्रमितिं तदत्र भोः॥ ६१॥ (वंशस्थम् ) पञ्चमव्रते क्षेमा-| दित्यधरणकथा ॥१८॥ साम्प्रतं त्रीणि गुणव्रतानि । तत्राद्यप्रतिक्रमणायाह2 गमणस्स य परिमाणे, दिसासु उडे अहे अ तिरिअं च । वुढि सइअंतरध्धा, पढमंमि गुण वए निंदे ॥ १९ ॥ | गमनस्य परिमाणे गतेरियत्ताकरणे, चशब्दाद्यदतिक्रान्तं, क्वविषये ? दिक्षु, तदेवाह–'उटुं' ति ऊर्ध्वं योजनद्वितयादिना गृहीतप्रमाणस्यानाभोगादिनाधिकगमनमूर्ध्वदिकप्रमाणातिक्रमरूपः प्रथमोऽतिचारः १ एवमधस्तियंगदिशोश्चातिचारद्वयं वाच्यं ॥३ 'बुद्वित्ति' क्षेत्रवृद्धिः। कोऽर्थः ? सर्वासु दिक्ष योजनशतादिना गृहीतप्रमाणस्थान्यतरस्यां दिशि योजनशतादेः परतः कार्योत्पत्तावन्यदिकसम्बन्धीनि कानिचिद्योजनानि जिगमिपितायां दिशि WASTARAAMACHORROSAS Jain Education a l For Private & Personal Use Only jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy