SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ चिइ २ किइकम्मं ३, पूयाकम्मं च ४ विणयकम्मच ५। वंदणगस्स य एए, नामाइं हवंति पंचेव ॥१॥" एतानि प्रागुक्तशीतलादिदृष्टान्तेषु भावितार्थानि ॥ वन्दनकस्य पञ्चैतानि निषेधस्थानानि 'वक्खित्त पराहुत्ते, पमत्ते मा कयाइ वंदिज्जा । आहारं व करिते. नीहारं वा जइ करेइ ॥१॥" व्याक्षिप्तोऽनुयोगप्रतिलेखनाद्यैः, प्रमत्तो निद्रायैः। शेष व्यक्तं ॥ दोषाः३२॥ “अणाढियं व थधं च, पविठं परिपिडियं । टोलगइ अंकुसं चेव, तहा कच्छवरिंगियं ॥१॥ मच्छुब्वत्तं मणसावि, पउटुं तहय वेइयावधं । भयसा चेव भयंतं, मित्तीगारवकारणा ॥ २॥ तेणियं पडिणीयं चेव, रुठं तजियमेव य । सढं च हीलियं चेव, तहा विपलिउंचियं ॥३॥ दिट्ठमदिटुं च तहा, सिंगं व करमोयणं । अलिट्ठमणालिटुं, (ग्रन्थाङ्क १०००) ऊणं उत्तरचूलियं ॥४॥मूयं च ढहरं चेव, चुडुलियं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किईकर्म पउंजए ॥ ५॥ एषां व्याख्या-अनादृतमादररहितं यद्वन्दनं तदोषदुष्टमिति सर्वत्र योज्यम् १॥ स्तब्धं देहमनो भ्यां स्तब्धत्वाचतुर्दा २॥ प्रविष्टं वन्दमानस्येतस्ततः पर्यटनं ३॥ परिपिण्डितं प्रभूतं वन्द्यानां युगपद्वन्दनं सं|पिण्डितकरचरणस्य वा, अव्यक्तवर्णोच्चारणतो वा ४ ॥ टोलगति तिन्दुवत् उप्लुत्योप्लुत्य ५॥ अंकुशं हस्तादावाकृष्य गुरूनुपवेशयतः ६॥ कच्छपरिगिता अग्रतोऽभिमुखं पश्चादभिमुखं च कच्छप इव चलतः ७॥ मत्स्योद्वृत्तं मत्स्य इवोद्वेलतः वन्दितुकामस्य वान्यं झपवदतं परावर्तमानस्य ८॥ मनसा प्रद्विष्टं गुरोरुपरि प्रद्वि ROSCRECORRECASSEMI Jain Educatio n al For Private & Personel Use Only Phw.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy