SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. मतित्यागेनेति । द्वितीयवन्दनकमप्येवमेव, नवरमावश्यिकीनिष्क्रमणरहितम् । एवं वन्दनकं दत्वा अवग्रहान्तःस्थ एव शिष्योऽतिचारालोचनं कर्तुकामः किञ्चिदवनतकायो गुरुं प्रतीदमाह-'इच्छाकारेण संदिसह भगवन् देवसियं| आलोउं?' इच्छाकारेण निजेच्छया न पुनर्बलाभियोगादिना, सन्दिशत आदेशं ददत, दैवसिकं दिवसभवम तीचारमिति गम्यम् , एवं रात्रिकादिकमपि द्रष्टव्यम् , आलोचयामि मर्यादया सामस्त्येन वा प्रकाशयामि । अत्रासन्तरे आलोचयेति गुरुवचः श्रुत्वा शिष्यो वक्ति-इच्छाम्यभ्युपगच्छामि युष्मद्वचः, आलोचयामि पूर्वमभ्युपगतमर्थ [क्रियया दर्शयामि । आलोचनामेव साक्षात्कारेणाह| 'जो मे देवसिओ अइआरो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकर-|| |णिजो दुज्झाओ दुव्विचिंतिओ अणायारो अणिच्छिअव्वो असावगपाउग्गो नाणे दंसणे चरित्ताचरित्ते || सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हमणुव्वयाणं तिण्हं गुणव्वयाणं चउण्हं | सिक्खावयाणं बारसविहस्स सावगधम्मस्स जं खंडिअं जं विराहि तस्स मिच्छामि दुक्कडं' ॥ यो मया देवसिकोऽतिचारः कृतः स पुनरनेकधा भवति तत आह-कायिको, वाचिको, मानसिकः। कायिकं च है ॥३९॥ |दर्शयन्नाह-उत्सूत्रः सिद्धान्तविरुद्धः, उन्मार्गःक्षायोपशमिकभावरूपं मार्गमतिक्रम्य औदयिकभावेन (ग्रन्थाग्रम् Jain Education a l For Private Personel Use Only
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy