________________
श्राद्धप्र. ॥४२॥
Jain Education
पारयामि तावत् किमित्याह - चतुर्विधमप्याहारं । अशनं पानं खाद्यं खाद्यं, तत्र “असणं ओयण सत्तुग मुग्ग जगाराइ खजगविही य । खीराइ सूरणाई, मंडगपभिई य विनेयं |१| पाणं सोवीरजवोदगाइ चित्तं सुराइयं चैव । आउक्काओ सव्वो, कक्कडगजलाइयं च तहा । २ । भत्तोसं दंताई खज्जूरं नालिकेरदक्खाई । कक्कडिअंबगफणसाइ, बहुविहं खाइमं नेयं । ३) दंतवणं तंबोलं, चित्तं तुलसीउहेडगाईयं । महुपिंपलिसुंठाई, अणेगहा साइमं होइ । ४ । ' अन्यत्रानाभोगात् अनाभोगोऽत्यन्तं विस्मृतिः । तथा सहसाकारात् सहसाकारोऽतिप्रवृत्तियोगादनिवर्त्तनं, ताभ्यामन्यत्र व्युत्सृजामि त्यजामि,
""
'पोरिसीयं पच्चक्खामि उग्गए सूरे चउव्विपि आहारं असणं पाणं, खाइमं, साइमं अन्नस्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं दिसामोहेणं, साहुवयणेणं, सव्वसमाहिवत्तियागारेणं, वोसिरामि "
"
व्याख्या सर्वत्र प्राग्वत् । विशेषस्तूच्यते - पुरुषः प्रमाणमस्याः सा पौरुषी छाया । कथं ! कर्कसङ्क्रान्तौ पूर्वाह्ने अपराह्णे वा यच्छरीरप्रमाणच्छाया भवति तदा पौरुषी प्रहर इत्यर्थः । तद्रेखां याम्योत्तरायतां यदा देहच्छायापर्यन्तः स्पृशति तदा सर्वदिनेषु पौरुषी, यद्वा पुरुषस्योर्द्धस्थितस्य दक्षिणकर्णनिवेशिताऽर्कविम्वस्य दक्षिणाय
For Private & Personal Use Only
वृत्तिः
॥४२॥
jainelibrary.org