SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥४२॥ Jain Education पारयामि तावत् किमित्याह - चतुर्विधमप्याहारं । अशनं पानं खाद्यं खाद्यं, तत्र “असणं ओयण सत्तुग मुग्ग जगाराइ खजगविही य । खीराइ सूरणाई, मंडगपभिई य विनेयं |१| पाणं सोवीरजवोदगाइ चित्तं सुराइयं चैव । आउक्काओ सव्वो, कक्कडगजलाइयं च तहा । २ । भत्तोसं दंताई खज्जूरं नालिकेरदक्खाई । कक्कडिअंबगफणसाइ, बहुविहं खाइमं नेयं । ३) दंतवणं तंबोलं, चित्तं तुलसीउहेडगाईयं । महुपिंपलिसुंठाई, अणेगहा साइमं होइ । ४ । ' अन्यत्रानाभोगात् अनाभोगोऽत्यन्तं विस्मृतिः । तथा सहसाकारात् सहसाकारोऽतिप्रवृत्तियोगादनिवर्त्तनं, ताभ्यामन्यत्र व्युत्सृजामि त्यजामि, "" 'पोरिसीयं पच्चक्खामि उग्गए सूरे चउव्विपि आहारं असणं पाणं, खाइमं, साइमं अन्नस्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं दिसामोहेणं, साहुवयणेणं, सव्वसमाहिवत्तियागारेणं, वोसिरामि " " व्याख्या सर्वत्र प्राग्वत् । विशेषस्तूच्यते - पुरुषः प्रमाणमस्याः सा पौरुषी छाया । कथं ! कर्कसङ्क्रान्तौ पूर्वाह्ने अपराह्णे वा यच्छरीरप्रमाणच्छाया भवति तदा पौरुषी प्रहर इत्यर्थः । तद्रेखां याम्योत्तरायतां यदा देहच्छायापर्यन्तः स्पृशति तदा सर्वदिनेषु पौरुषी, यद्वा पुरुषस्योर्द्धस्थितस्य दक्षिणकर्णनिवेशिताऽर्कविम्वस्य दक्षिणाय For Private & Personal Use Only वृत्तिः ॥४२॥ jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy