SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ AXARAGUS CHARLOSOSOS नाद्यदिने यदा जानुच्छाया द्विपदा भवति तदा पौरुषी यथा--"आसाढे मासे दुपया, पोसे मासे चउप्पया। चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ॥१॥" हानिवृद्धी त्वेवं “ अङ्गुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वड्डए हायए वावि, मासेणं चउरंगुलं ॥१॥" 'साहुवयणेण' मित्यत्र पादोनप्रहरणाप्यधिकारोऽतस्तत्र पौरुषीछायोपरि प्रक्षेपोऽयम् , 'जिह्वामूले आसाढसावणे हि अंगुलेहि पडिलेहा । अहि बीयतइयंमि, तइए दस अट्ठहि चउत्थे ॥१॥'18 सार्द्धपौरुषी वेवं-पोसे तणुछायाए, नवहि पएहिं तु पोरिसी सड़ा। ताविक्केकाहाणी, जावासाढे पया तिन्नि ॥१॥ पूर्वार्दोऽग्रे वक्ष्यमाणोऽपि प्रमाणप्रस्तावादिहैवं विज्ञेयः “पोसे विहत्थिछाया, बारसअंगुलपमाणपुरिमड़े । मासि दुअंगुलहाणी, आसाढे निट्टिया सव्वे ॥१॥" सुखावबोधार्थ स्थापना चैषाम, साम्प्रतं सूत्रशेषो व्याख्यायते का मा पो मा फा चै वै ज्ये आ श्रा भा आ पी ३-४३-८४३-८३-४३२-८२-४२२-४२-८३ साधु ८ १० १० १० ८ ८ ८ ६ ६ ६ ८ ८ साधं ७ ८ ९ ८ ७६ ५ ४ ३ ४ ५ ६ पु(वि)अं८ १०१२१०८६४ २ ० २ ४६ SHOSHIROSIS Jain Education For Private & Personel Use Only Mainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy