SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ तियतियतियंपि ।दोनव तिय दोनवगा तिगुणिय सीयाल भंगसयं ।१। सीयालं भंगसयं, पचक्खाणंमि जस्स उवलद्धं । सो खलु पञ्चक्खाणे,कुसलो सेसा अकुसलत्ति ।। यद्वा-इत्थं पञ्चक्खायापचक्खातियाण चउभंगी।जाणगजाणपएहिं निष्फण्णा होइ नायचा । १। ज्ञो ज्ञस्य पार्थे प्रत्याख्यातीति शुद्धः१ ज्ञोऽज्ञस्य पार्थे गुर्वाद्यभावे बहुमानतो गुरुपितृपितृव्यादेः सकाशे शुद्धः २ अज्ञो ज्ञस्य पार्थे तदैव संक्षेपेण ज्ञापिते शुद्धः३ अज्ञोऽज्ञस्याशुद्ध एव ४।द्वारम् ।। प्रत्याख्यानस्य भङ्गे तु गुरुर्दोषः यथा-वयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी य। गुरुलाघवं च नेयं, धम्ममि अओ य आगारा।१।दो चेव नमुक्कारे, आगारा छच्च पोरिसीओ य । सत्तेव य पुरिमड़े, एगासणगंमि अट्टेव ।। सत्तेगठाणस्स उ, अट्टेव य आंबिलंमि आगारा।पंचेव अभत्तट्टे, छप्पाणे चरमि चत्तारि।३पंच चउरो अभिग्गहे निबीए अट्र नव य आगारा। अप्पाउरणे पंच य,हवंति सेसेसु चत्तारि।४। निर्विकृतौ अष्ट नव च कथं! नवणीओगाहिमए,अद्दवदहिपिसियघयगुले चेव । नव आगारा एसि,सेसदवाणं तु अट्टेव।१।अप्रावरणे चोलपट्टकाकारः पञ्चमः द्वारं । साम्प्रतं सूत्रार्थों 'उग्गए सूरे नमुक्कारसहियं पञ्चक्खामि । चउब्विहपि आहारं, असणं, पाणं, खाइमं, साइम-18 अन्नत्थणाभोगेणं, सहसागारेणं वोसिरामि' 'उद्गते सूर्य नमस्कारसहितं प्रत्याख्यातीति गुरुव्रते, शिष्यस्तु प्रत्याख्यामीति । एवमन्यत्रापि । इदं च मुहूर्त्तमानकालं, रात्रिभोजनप्रत्याख्यानतीरणरूपत्वादस्य, नमस्कारसहितमिति मुहूर्तीदुपर्यपि यावन्नमस्कारेण न CRECALLOCALCULAREL Jain Educa t ional For Private & Personel Use Only Riww.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy