SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ RSS श्राद्धप्र. ॥२०॥ URSUS SUSHI SHUPISA रोगवर्जितम् , अनन्तं अनन्तज्ञानयोगात् , अक्षयं क्षयहेत्वभावात् , अव्याबाधम् अमूर्त्तत्वात् अपुनरावृत्ति अकर्मक-18] वृत्तिः त्वात् , सिद्धिगतिनामधेयं लोकाग्रलक्षणं स्थानं सम्प्राप्तेभ्यः, नमो जिनेभ्यः, जितभयेभ्यः, पुनरन्ते नमस्काराभिधानं मध्यपदेष्वपि अनुवृत्त्यर्थम् , अत्र च स्तुतित्वान्न पौनरुक्त्यम् , यदाहुः-'सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु य, न हुंति पुणरुत्तदोसा उ' संपत् ९॥ अनेन च जिनजन्मादिषु शको जिनान् स्तौतीत्ययं शक्रस्तव उच्यते, 'दो तिण्णि चउर पंच य पंच पंचेव हुन्ति चउ तिन्नि । सक्क नव संपयाओ आलावा हुंति तित्तीसं, ॥१॥ तित्तीसं च पयाई, नव संपय वण्ण दुसयबासट्टा। भावजिणत्थयरूवो, अहिगारो एस पढमोत्ति ॥२॥ | अतोऽनन्तरं त्रिकालवर्त्तिद्रव्याद्वन्दनार्थमिमांगाथां पूर्वाचार्याः पठन्ति-'जे अअइआ सिद्धा, जे अभविस्संति णागए काले । संपइ अ वट्टमाणा, सबै तिविहेण वंदामि॥१॥' कण्ठ्या। ननु किं द्रव्याहन्तो नरकादिगतिगता अपि भावाह द्वत् वन्दनाः ! कामं, कथमिति चेत् , उच्यते-सर्वत्र तावन्नामस्थापनाद्रव्यार्हन्तो भावाहवदवस्थां हृदि व्यवस्थाप्य 8/नमस्कार्याः, अत्रापि च भरताधिपेन तथैव नमस्कृतत्वात् तथा ह्याद्यो जिनोऽयोध्यानगर्या बहिरेकदा । तस्थिवानथ तं नन्तुं, भरतश्चक्रवर्त्यगात् ॥१॥ नत्वाप्राक्षीद्यथे-टू यत्यां सुरासुरनृपर्षदि। स जीवोऽस्ति जिनो योऽत्रावसर्पिण्यां भविष्यति ॥२॥ खाम्यूचे तव पुत्रोऽयं, पारि ॥२०॥ ब्राज्यप्रवर्तकः । मरीचिर्भारते भावी त्रिपृष्ठः प्रथमो हरिः ॥ ३॥ मूकापुर्यां विदेहेषु, प्रियमित्रश्च चयसौ । Jain Education a l For Private & Personel Use Only jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy