SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ SRIGARALIAREAS भरतेऽत्र चतुर्विशः, श्रीवीरो धर्मचक्र्यपि ॥४॥ श्रुत्वेति भरतश्चक्री, तत्र गत्वाऽब्रवीदिदम् । पारिवाज्यं न ते वन्दे, न च चयर्द्धचक्रिताम् ॥५॥ किन्तु तातेन यत्रोक्तस्त्वं भावी चरमो जिनः । आर्हन्त्यं त्रिजगद्वन्द्यं, तत्ते वन्देऽधुनाप्यहम् ॥६॥ ततः प्रदक्षिणास्तिस्रः, कृत्वा तं भक्तिनिर्भरः । अभिवन्द्य निजं धाम, जगाम भरताधिपः ॥७॥ तदेवं द्रव्याहतां नमस्करणीयत्वात्पूर्वाचार्याचरितत्वाच युक्तेयं गाथेति ॥ द्रव्याहद्वन्दनार्थोऽयं द्वितीयोऽधिकारःप्रथमो दण्डकः। तत उत्थाय "चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दत्ति" एवंरूपया जिनमुद्रया चैत्यस्तवदण्डकं पठति, स चायम् अरिहन्तचेइयाणं करेमि काउस्सग्गं | अर्हतां भावार्हतां चैत्यानि चित्तसमाधिजनकानि प्रतिमालक्षणानि अर्हचैत्यानि तेषां वन्दनादिप्रत्ययं कायोत्सर्ग| करोमीति सम्बन्धः। कायस्योत्सर्गः स्थानमौनध्यानं विना क्रियान्तरनिरासेन त्यागस्तं करोमि । संपत् १॥ किंनिमित्तमित्याह वंदणवत्तियाए पूअणवत्तिआए सकारवत्तिआए संमाणवत्तिआए बोहिलाभवत्तिआए निरुवसजग्गवत्तिआए -SACARGAORSCOPE E Jain Education a l For Private & Personel Use Only Call.jainelibrary.org X
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy