________________
श्राद्धप्र.
॥२२॥
वन्दनं प्रशस्तमनोवाक्कायप्रवृत्तिस्तप्रत्ययं तन्निमित्तं यादृग् वन्दनात् पुण्यं स्यात् ताग् कायोत्सर्गादपि | मे भवत्वित्यर्थः । वत्तियाएत्ति ' आर्षत्वात्सिद्धम् । 'पूयणवत्तियाए ' पूजनं गन्धमाल्यादिभिरभ्यर्चनं, तत्प्रत्ययम् । 'सक्कारवत्तियाए' सत्कारो वस्त्राभरणादिभिः तत्रत्ययम् । नन्वेतौ पूजासत्कारौ द्रव्यस्तवात्साधोः |'छज्जीवनिकायसंजमो' इत्यादिवचनप्रामाण्यात्कथं नानुचितौ, श्रावकस्य तु साक्षात्तौ कुर्वतः कायोत्सर्गद्वारेण तत्रार्थने कथंन नैरर्थक्यम् । उच्यते-साधोद्रव्यस्तवनिषेधः खयंकरणमाश्रित्य, नतु कारणानुमती, यतोऽकसिणपवत्तगाणमित्याद्युपदेशदानतः कारणसद्भावो, भगवतां विशिष्टपूजादिदर्शने प्रमोदादिनाऽनुमतिरपि । यदुक्तम् 'सुबह य वइररिसिणा कारवर्णपि य अणुट्टियमिमस्स । वायगगन्थेसु तहा एयगया देसणा चेव' श्रावकस्य त्वेतौ सम्पादयतोऽपि भक्त्यतिशयादाधिक्यसम्पादनार्थ प्रार्थयमानस्य न नैरर्थक्यम् , किंचैते भगवन्तोऽत्यादरेण वन्द्यमानाः पूज्यमाना अप्यनन्तगुणत्वान्न सुवन्दितपूजिताः स्युः। अत्र सम्प्रदायः
राजा दशार्णभद्रोऽभूदृशार्णपुरपत्तने।तत्रान्यदा दशार्णाद्रौ, वीरोऽर्हन् समवासरत् ॥१॥ वर्द्धितो नृपतिरागमेनो द्यानपालकैः। हर्षप्रकर्षादुत्तस्थौ, पृथ्वीशोऽथ निजासनात् ॥२॥ ततः कृतोत्तरासङ्गः, संमुखं परमेशितुः गत्वा पदानि सप्ताष्टौ, ववन्दे विधिवजिनम् ॥३॥सिंहासनमथास्थाय, तेभ्यो दानं महद्ददौ। ततोऽतिभक्तिसम्भारभ्राजिष्णुध्यातवा
१ विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दव्वथए कूवदितो ॥१॥
RAISISSASANAEROSMISAS
॥२१॥
Join Education
For Private & Personal use only
ainelibrary.org