________________
निति ॥४॥ श्वो वन्दिष्ये तथार्हन्तं, यथाऽन्येन न वन्दितः।ध्यात्वेत्यकारयद्रात्रौ, पुरमुद्यत्पताककम् ॥५॥ कृतादृशोभमम्भोभिः, सिक्तभूमि सुगन्धिभिः। रत्नतोरणपाश्चालिमञ्चोन्मञ्चविराजितम् ॥ ६॥ दह्यमानागुरुस्तोमधूमधूम्रनभस्तलम् । स्थाने स्थाने प्रवन्धेन, प्रारब्धानेकनाटकम् ॥७॥ त्रिभिर्विशेषकम् । प्रातर्विहितशृङ्गारो, भूपतिर्गन्धसिन्धुरम् । आरूढः सर्वसामन्तैः सर्वर्या सहितैर्वृतः ॥८॥ प्रत्येकं शिविकारूढशुद्धान्तेन समन्वितः। त्रिदशस्त्रैणतुल्येन, सहस्रार्द्धमितेन सः ॥९॥ चतुरङ्गचमूयुक्तो, मन्यमानो जगत्तृणम् । वन्दितुं श्रीमहावीरं, निर्ययौ निजमन्दिरात् ॥१०॥ त्रिभिर्विशेषकम् ॥ गीतवादित्रनृत्यादि प्रेक्षमाणः पदे पदे । ददद्दानमथार्थिभ्यो, मनोरथपथातिगम् ॥११॥ गीयमानगुणग्रामः क्रियमाणोरुमङ्गलः । प्राप दशार्णभद्रस्तं, दशार्णाभिधभूधरम् ॥१२॥ युग्मम् ॥ उत्तीर्य सिन्धुरस्कन्धात्, प्रविश्य विधिवत्ततः। नृपः समवसृत्यन्तश्चक्रे तिस्रः प्रदक्षिणाः॥१३॥ नत्वार्हन्तं यथास्थानं, निषटू णो हृदि रञ्जितम् । वज्री ज्ञात्वाथ तञ्चित्तं, मनस्येवमचिन्तयत् ॥ १४ ॥ अस्याहो भक्तिरागोऽयं, विश्वपूज्यस्य
पूजने । परमेतेन मानेन, दूष्यतेऽमुष्य हीर्य (ही य) तः॥१५॥ सुरासुरनराधीशैः, सर्वैः सर्वर्द्धिभिर्जिनाः।युगपद्यदि पूज्यन्ते, तथापि स्युन पूजिताः ॥ १६ ॥ अप्रमेयगुणा ह्येते, पूजा तु प्रमिताङ्गिनाम् । अतोऽस्य मानमोक्षार्थ, यतिष्ये शक्तिभक्तितः ॥ १७ ॥ अथैरावणदेवेनाकारयत्तुङ्गकुञ्जरान् । चतुःषष्टि सहस्राणि, पर्वतानिव जङ्गमान्8 ॥ १८ ॥ तेषु पञ्चशती जज्ञे, शीर्षाणां द्वादशोत्तरा । प्रत्येकमथ शीर्षेषु, जज्ञिरे चाष्टदन्तकाः ॥ १९॥ दन्ते दन्ते च है।
Jain Educati
o
nal
For Private & Personal Use Only
K
w
.jainelibrary.org