SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ममजिअं च वंदे, संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ २॥|| वृत्तिः 15 सुविहिं च पुप्फदंतं, सीयलसिजंसवासुपुजं च । विमलमणंतं च जिणं, धम्म संतिं च वंदामि ॥३॥|| ॥२३॥ कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिटनेमि, पासं तह वद्धमाणं च ॥ ४ ॥ एवं मए अभिथुआ, विहूअरयमला पहीणजरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु है। ॥५॥ कित्तियवंदियमहिया, जे ए लोगस्स उत्तमा सिद्धा । आरुग्गवोहिलाभं, समाहिवरमुत्तमं के दिंतु ॥ ६ ॥ चंदेसु निम्मलयरा, आइच्चेसु अहिअं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धिं । मम दिसंतु ॥७॥ ६ लोकस्य पञ्चास्तिकायात्मकस्य, केवलालोकदीपेनोद्योतकरान् प्रकाशकान् , धर्मतीर्थकरान् , नद्यादेः शाक्यादेश्च 8 द्रव्यतीर्थस्य निरासेन संसारोत्तारकसङ्घादिरूपधर्मतीर्थकरणशीलान् , जिनान् रागादिजेतृन् , अहंत इति विशेष्यपदं, तान् कीर्तयिष्ये नामभिः स्तोष्ये, चतुर्विंशतिमपि अपिशब्दाच्छेषक्षेत्रसम्भवाँश्च केवलिनों भावार्हत इत्यर्थः, नामान्येवाह-उसभेत्यादि गाथात्रयं पाठसिद्धम् । नामार्थस्तु सामान्यतो विशेषतश्चोच्यते-तत्र सामान्यत उसभोत्ति समग्रसँयमभरोद्वहनाय वृषभः इव वृषभः, एवं तावत्सर्वेऽप्यर्हन्तो वृषभाः, प्रथमजिने को विशेष इत्युच्यते-ऊर्वो Jain Education D onal For Private Personal Use Only Mw.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy