________________
सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वड्डमाणीए ठामि काउस्सग्गं श्रद्धया स्वाभिलाषेण न बलाभियोगादिना, मेधया हेयोपादेयपरिज्ञानरूपया न जडत्वेनामर्यादावर्ति. तया वा नासमञ्जसत्वेन, धृत्या मनःस्वास्थ्येन न रागाद्याकुलतया, धारणया अहंद्गुणाविस्मरणरूपया न तच्छ्रन्यतया, अनुप्रेक्षया अर्हगुणानामेव पुनः पुनश्चिन्तनेन न तद्वैकल्येन, वर्द्धमानयेति प्रत्येकं श्रद्धादिभिः सम्बध्यते, एवमेतैर्हेतुमिस्तिष्ठामि करोमि कायोत्सर्गम् । ननु प्राक् करोमि कायोत्सर्गमित्युक्तमेव किमर्थं पुनः 'ठामीत्यादि' उच्यते-सत्सामीप्ये सद्वद्वेति (५-४-१) सूत्रात्करोमि करिष्यामि इति क्रियाभिमुख्यं प्रागुक्तं, अधुना त्वासन्नतरत्वादस्य करणमेव । किं सर्वथा कायोत्सगर्गो ! नेत्याह 'अन्नत्थऊससिएणमित्यादि' व्याख्यास्य प्राग्वत् । अत्रापि विश्रामाष्टकोल्लिङ्गनपदानि, “ अरिहं वंदण सद्धा, अन्नत्थ सुहुम एव जा ताव । अड संपय तेयाला पय वन्ना दुसय तीसहिया" एष स्थापनाहद्वन्दनाख्यस्तृतीयोऽधिकारः ॥ द्वितीयो दण्डकः । स्तुतिश्चात्र मूलबिम्बमाश्रित्य देया। ततः स्तुतिदानानन्तरमस्यामवसर्पिण्यां ये भारते वर्षे तीर्थकृतोऽभूवंस्तेषामासन्नोपकारित्वेन नामोकीर्तनाय चतुर्विंशतिस्तवं पठन्ति
लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे । अरिहंत कित्तइस्सं, चउवीसंपि केवली ॥१॥ उस
HOSTEDURESCRECALCOHO
R
Jain Education
For Private & Personel Use Only
Milaw.jainelibrary.org