SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥६२॥ Jain Education पितरौ तदनु क्षयम् । धनं नीतं समन्ताच, जलाग्नितस्करादिभिः ॥ १६ ॥ दारिद्योपद्रुतः शून्यचित्तो निर्गत्य तत्पु| रात् । भ्राम्यन् दृष्ट्वा मुनिं नत्वाऽप्राक्षं दारिद्र्यकारणम् ॥ १७ ॥ ऋषिः सोऽतिशयज्ञानी, प्रोवाचेह पुराऽभवत् । कौ| शास्त्र्यां शम्बनामाद्या - शुत्रद्वयभृद्वणिक् ॥ १८ ॥ गुरुं नत्वान्यदाऽप्राक्षीत्तृतीयाणुत्रतं स तु । ऊचे येन गृहीतेन, जायते राजनिग्रहः ॥ १९ ॥ द्वैधं त्रैधं न तद्रायं सुधीभिर्गृहमेधिभिः । अस्मिन्पञ्चातिचाराश्च, वर्ज्याः स्तेनाहृतादयः ॥ २० ॥ इदं ये निरतीचारमाचरन्ति चिरं व्रतम् । संचरन्त्यचिरात्तेषु, सुचिरं प्रचुराः श्रियः ॥ २१ ॥ व्रतमेतन्न गृह्णन्ति, गृहीत्वातिचरन्ति ये । तेऽङ्गच्छेदादिभाजः स्यु- रिहामुत्र तु नारकाः ॥ २२ ॥ शम्बः श्रुत्वेति जग्राह, तृतीयाणुत्रतं ततः । विशुद्धं पालयामास कियत्कालमनाकुलः ॥ २३ ॥ क्रमाच्च जज्ञिरे तस्य पुत्र्योऽष्टौ तत आ - | गात् । तद्धनं निधनं तासां, विवाहादिभिरन्वहम् ॥२४॥ तत्रानिर्वहमाणोऽसौ पर्य (प्रत्य) न्तग्राममाश्रयत् । अतिचारांस्ततस्तत्र, तृतीयाणुत्रतेऽकरोत् ॥ २५ ॥ तान्पर्यन्तेऽप्यनालोच्य, मृत्वा किल्विषिकोऽभवत् । देवः सोऽथ ततश्युत्वाऽभूस्त्वमत्रेन्द्रदत्त भोः ॥ २६ ॥ तत्ते व्रतातिचारैस्तैर्द्धनं क्षयमगादिह । पूर्वजोपार्जितं वित्तं, नव्यं चार्जयसे नहि ॥ २७ ॥ श्रुत्वेति प्राग्भवं स्मृत्वा खां जातिं जातभावनः । प्रात्रजं तत्मुनेः पार्थे, व्रतहेतुः स एष मे ॥ २८ ॥ निशम्येति मुनेर्वृत्तं, पर्शुरामोऽपि रञ्जितः । ततो जग्राह शुद्धात्मा, तातयीकमणुव्रतम् ॥ २९ ॥ साधुनेत्यनुशिटोऽसौ यच्चैव भद्र मा व्रतम् । अतिचारीस्ततः सोऽपि तथेति प्रत्यपद्यत ॥ ३० ॥ मुनिं नत्वा पुरस्यान्तः, For Private & Personal Use Only वृत्तिः ॥६२॥ w.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy