SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ काम्पिल्यपुरमत्रास्ति, तत्र चक्रेश्वरो नृपः। वसुन्धरा प्रिया तस्याऽर्जुननामा च मयभूत् ॥१॥ तत्पत्नी देवकी तस्याः, पशुरामाभिधः सुतः । यौवनस्थोऽप्यसौ विद्या, अभ्यसन्नस्ति नित्यशः ॥२॥ पित्रोक्तः सोऽथ किंतु त्वं, गृहकार्याण्यवेक्षसे । सेवसे विषयान्नापि, विद्याव्यसनदूषितः ॥३॥ एवमुक्तोऽप्यसौ नादात्किंचित्प्रत्युत्तरं पितुः । केवलं तस्थिवान्नित्यं, विद्याभ्यासकृतादरः ॥४॥ न्यासायालङ्कतिर्वर्या, प्रेषि राज्ञाथ मन्त्रिणः । तेनापि पशुरामाय, हस्ते न्यासार्थमर्पिता ॥५॥ययौ मन्त्री क्वचित्कार्ये, पशुरामस्तदा पुनः । सूत्रार्थ विषमं किंचिचिन्तयन्नस्ति निश्चलः ॥ ६ ॥ व्यग्रचित्तमथ ज्ञात्वा, दासस्तं कालिकासुतः। अलङ्कारं तमादाय, नंष्ट्वा कुत्राप्यगाद्रुतम् ॥ ७॥ ज्ञाते तस्मिंश्च सूत्रार्थेऽ-लङ्कारं तस्य मार्गतः । मन्त्र्यागात्सोऽपि तं ज्ञात्वा, नष्टं रुष्टोऽब्रवीदिदम् ॥ ८॥ सुतव्याजात्त्वमस्माकं, ध्रुवं जातोऽसि रेरिपुः । राज्ञे किमुत्तरं देयं, नष्टेऽस्मिन् कुत्र नः स्थितिः ॥९॥ अविद्यामिव चेद्विद्याभ्या समेनं न मोक्ष्यसि । क्षयं नेष्यसि तन्नून-मचिरात्सकलं कुलम् ॥ १० ॥ एवं निर्भसितः पित्रा, पशुरामो व्यचिसन्तयत् । किं ममात्र निवासेन, पित्रोरुद्वेगकारिणा ॥११॥ ध्यात्वेति निशि निर्गत्य, स गच्छन्नुत्तरापथम् । इन्द्रप्रस्थ पुरोधाने, मुनिमेकमुदैक्षत ॥ १२॥ भक्त्याभिवन्द्य तत्पाद-यमलं विमलाशयः । पप्रच्छ हेतुना केन, भवता जगृहे| व्रतम् ॥१३॥ सोऽवादीन(त्त)गरापुर्या-मिन्द्रदत्ताभिधः सुतः। श्रेष्ठिनः सुरदत्तस्या-भूवं भाग्यविवर्जितः॥१४॥ |पितृभ्यां प्रवरां कन्यां, यौवनस्थो विवाहितः। नियुक्तो गृहकार्येषु, विभवोपार्जनेषु च ॥१५॥ पञ्चत्वमथ संप्राप्ती, CAAAAUCRACCORCHES ACCORREARRINCOM Jain Education a l For Private & Personel Use Only Wjainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy