SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ वृत्तिः श्राद्धप्र. वदनेऽन्तर्दू (तद्दू)षणजालमतीव भवन्तः। भाषत भव्यजना इह सत्य, धर्मयशःसुखदं खलु नित्यम् ॥५४॥ (दोधकवृत्तम्) मृपावादबते भ्रोतृद्वयकथा ॥ १२ ॥ इदानीं तृतीयव्रतमाह॥६ ॥ तइए अणुवयंमी, थूलगपरदव्वहरणविरईओ। आयरिअमप्पसत्थे, इत्थ पमायप्पसंगेणं ॥ १३ ॥ तृतीयेऽणुव्रते, स्थूलकं राजनिग्रहादिहेतुः परद्रव्यहरणं, तस्य विरतेः, इत्यादि प्राग्वत् ॥ १३ ॥ अस्यातिचारप्र-15 तिक्रमणायाह तेनाहडप्पओगे, तप्पडिरूवे य विरुद्धगमणे अ । कूडतुलकूडमाणे, पडिक्कमे देसिअं सव्वं ॥१४॥ है स्तेनाश्चौरास्तैराहृतं देशान्तरादानीतं किंचित् कुङ्कुमादि तत्समर्पमितिलोभाद्यत्काणक्रयेण गृह्यते तत्स्तेनाहृतं । १ 'पयोगित्ति', सूचनात्तस्करप्रयोगः। तदेव कुर्वन्तीति तस्कराश्चौरास्तेषामुद्यतकदानादिना हरणक्रियायां प्रेरणं प्रयोगः २ 'तप्पडिरूवित्ति' तस्य प्रस्तुतकुङ्कुमादेः प्रतिरूपं सदृशं कुसुम्भादि कृत्रिमकुङ्कमादि वा तत्प्रक्षेपण |व्यवहारस्तत्प्रतिरूपन्यवहारः ३ विरुद्धयोपयो राज्यं तत्र ताभ्यामननुज्ञाते वणिज्यार्थमतिक्रमणं गमनं विरुद्धगमनं ४ कूटतुलाकूटमानं न्यूनाधिकाभ्यां व्यवहारः ५ यदाह-"उचियं मुत्तूण कलं, दवाइ कमागयं च उक्करिसं। निवडियमवि जाणतो, परस्स संतं न गिहिजा ॥१॥" एतेषु क्रियमाणेषु यद्बद्धमित्यादि प्राग्वत् । तत्र पशुरामकथा Jain Education in For Private & Personel Use Only Jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy