________________
श्राद्धप्र.
॥५१॥
Jain Education In
वंदित्वा त्वा, सर्व वस्तु विन्दति सर्वेभ्यो हिताः वेति सार्वास्तीर्थकृतः, सिद्ध्यन्तिस्म सर्वकर्मक्षयान्निष्ठितार्था भवन्ति स्मेति सिद्धाः, सार्वाश्च सिद्धाश्च तान्, तथा धर्माचार्यान् श्रुतचारित्रधर्माचारसाधून् धर्मदातॄन् वा । चशब्दादुपाध्यायान् श्रुताध्यापकान् । तथा सर्वसाधूंश्च, स्थविरकल्पिकादिभेदभिन्नान् मोक्षसाधकान्मुनीन् । चः समुच्चये । एवं च विघ्नत्रातोपशान्तये कृतपञ्चनमस्कार इदमाह -- इच्छामि अभिलषामि, प्रतिक्रमितुं निवर्त्तितुं, कस्मादित्याह - | श्रावकधर्मातिचाराज्जातावेकवचनं, पञ्चम्यर्थे षष्ठी, ततो ज्ञानाद्याचारपञ्चकस्य चतुर्विंशशत सङ्ख्यातिचारेभ्यः, प्रतिक्र| मितुमिच्छामीतिगाथार्थः | १| सामान्येन सर्वत्रतातिचारप्रतिक्रमणार्थमाह
जो मे वयाइयारो, नाणे तह दंसणे चरिते अ । सुहुमो अ वायरो वा, तं निंदे तं च गरिहामि ॥२॥
य इति सामान्येन मे मम सर्वत्रता तिचारोऽणुत्रतादिमालिन्यरूपः पञ्चसप्ततिसंख्यः, संजात इति शेषः । तथा | ज्ञाने ज्ञानाचारे कालविनयाद्यष्टप्रकारे वितथाचरणरूपः, तथा दर्शने सम्यक्त्वे शङ्कादीनां पञ्चानामासेवनाद्वारेण निः| शङ्किताद्यष्टविधे वा दर्शनाचारेऽनासेवनाद्वारेण । तथा चारित्रे समितिगुप्तिलक्षणेऽननुयोगरूपः, चशब्दात्तपोवीर्याचा| रयोः संलेखनायां च तत्र वाह्याभ्यन्तरभेदात्तपो द्वादशधा यथा-अनशन १ मूनोदर्य २, वृत्तेः संक्षेपणं ३ रसत्यागः ४ । | कायक्लेशः ५ संलीनतेति ६ वाह्यं तपः प्रोक्तम् । १ । प्रायश्चित्त १ ध्याने २ वैयावृत्त्य ३ विनया ४ वथोत्सर्गः ५ । स्वाध्याय ६ इति षट्प्रकारमाभ्यन्तरं भवति । २ । वीर्य मनोवाक्कायैखिधा, अतिचारता चानयोर्द्धर्मे खशक्तिगोपनात् ।
For Private & Personal Use Only
वृत्तिः
॥५१॥
Finelibrary.org