SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ करिष्ये त्वद्गिरा किन्तु न मोघं देवदर्शनम् । इति चिन्तामणि दत्वा रक्षोऽमुष्मै तिरोदधे ॥८०॥ निवृत्य नृपपुत्रो-12 ऽपि, गत्वा मित्रान्तिकेऽब्रवीत् । तं वृत्तान्तं निशाशेषमतीत्य चलितोऽग्रतः॥८१॥ चिन्तारत्नानुभावेन सुखान्यनुभवन्नसौ । सवयस्योऽवनी क्रामन् प्राप रत्नपुरं पुरम् ॥ ८२॥ तच रत्नोचयाकीर्ण रत्नप्रासादसुन्दरम् । यस्याये रोहणः शैलो मन्येऽवकरकूटवत् ॥ ८३॥ सोऽपश्यत्सर्वसौवर्णम् , तत्राऽर्हचैत्यमुच्चकैः । मेरोः शृङ्गमिवोत्तुङ्गमागतं तद्दिदृक्षया ॥ ८४ ॥ तत्राऽर्हत्प्रतिमां रत्नमयीं नत्वा ततोऽस्तवीत् । प्रभूतभक्तिसम्भूतरोमाञ्चप्रचयो यथा ॥ ८५ ॥3 नेत्रे साम्यसुधारसैकसुभगे आस्वं प्रसन्नं सदा, यत्ते चाहितहेतिसंहतिलसत्संसर्गशून्यौ करौ ॥ अश्व प्रतिबन्धवन्धुरवधूसम्बन्धवन्ध्योऽधिकम् । तद्देवो भुवने त्वमेव भवसि श्रीवीतरागो ध्रुवम् ॥ ८६ ॥ तदेष सर्वतो वीक्ष्य, चैत्यं चित्ते चमत्कृतः। चैत्यार्चकमथापृच्छत्, को नामेदमचीकरत् ॥ ८७ ॥ स प्राह श्रूयतामस्मिन्निपद्य मणिपीठके । यशोभद्राभिधोऽत्राभूत्, श्रेष्ठिभ्यः श्रावकोत्तमः ॥८८॥ शिवो नाम सुतस्तस्य, घृतादिव्यसनार्दितः । पित्राद्यैः है शिक्षितो (नित्यम्) प्येष, धर्म नेपदपि व्यधात् ॥८९॥ सोऽनुशिष्टोऽन्यदा पित्रा, यदा तेऽभ्येति दुस्तरा। विपत्तदा । तदुच्छित्त्यै, स्मरेः पञ्चनमस्क्रियाम् ॥९०॥ सोऽथ तस्योपरोधात्तत्तथेति प्रत्यपद्यत । सदाराधनया मृत्वा, पितास्य, खर्गमासदत् ॥९१॥ शिवोऽथ संयुतः पुम्भिर्विटाद्यैर्मधुपैरिव । वनं मत्त इव व्यालो, निनाय निधनं धनम् ॥१२॥ तद्विना क्वापि नाप्नोति स्थानमानासनानि सः । तुषाणामकणानां हि, किं कस्याप्यादरो भवेत् ॥९३॥ अथान्यदा RECRUIRECRUSHRECORGANGAROO Join Education For Private Personal Use Only
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy