SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥४॥ Jain Educatio | ॥ ६४ ॥ श्रुत्वेत्यचिन्तयत्सोऽपि तातः किमिदमादिशत् । ज्ञातपूर्व प्रवृत्तिं तां ततोऽस्य सुमतिर्जगौ ॥ ६५ ॥ कुमारस्तमथोऽवादीन्नृपाज्ञा मेऽतिदुष्करा । तां पद्मनृपतेः पुत्रीं वीक्षितुं चातिकौतुकम् ॥ ६६ ॥ पुण्यवत्त्वं गुणस्फूतिर्न भाषादौ च कौशलम् । देशान्तरं विना मित्र यियासुस्तदहं ततः ॥ ६७ ॥ मतिसारसुतः प्रोचे, सुमतिः सुमतिस्ततः । स्वामिन्नस्मि सहायोऽस्मिन्नर्थे कुर्यास्त्वमीप्सितम् ॥ ६८ ॥ मन्त्रयित्वाऽपडक्षीणमिति मन्त्रिसुतान्वितः । निर्ययौ नगरादेष, निशितासिकरो निशि ॥ ६९ ॥ महीं क्रामन्नरण्येऽसौ, प्रसुप्तो देवतागृहे । शुश्रावार्त्तखरं रात्री, | पुरुषस्याथ कस्यचित् ॥ ७० ॥ कृपाणपाणिरेपोऽथ, कृपालुस्तं प्रति व्रजन् । साक्षाद्राक्षस मैक्षिष्ट, कक्षाप्रक्षिप्तपूरुष म् ॥ ७१ ॥ तमभाषिष्ट शिष्टात्मंस्तिष्ठामुं मुञ्च सांधकम् । अनेनापकृतं किं ? ते कथय थय कुधम् ॥ ७२ ॥ बभाषे राक्षसोऽप्येष चिकीर्षुर्मा वशेऽद्य तत् । सप्तरात्रक्षुधार्त्तेन महामांसं मयार्थितः ॥ ७३ ॥ दातुमेषोऽक्षमोऽहं तु क्षामकुक्षिर्बुभुक्षया । नीतिमुख्य समाख्याहि भक्ष्यं मुचे कथं स्वकम् ॥ ७४ ॥ जगाद राजसिंहोऽपि नृरक्षस्तं नृभक्षकम् । मुञ्चामुं ते प्रयच्छामि महामांसं यदृच्छया ॥ ७५ ॥ राक्षसस्तं ततस्त्यक्त्वा, प्रोचे देहि त्वमेव तत् । सोऽप्यर्जुनोऽर्जुनीर्यो हि लोके किल निवर्त्तयेत् ॥ ७६ ॥ कुमारः करवालेन, करालेन निजाङ्गतः । छित्त्वा सत्त्वाम्बुधिर्यावत्, जाङ्गलं दातुमुद्यतः ॥ ७७ ॥ पलादस्तावदानन्दाज्जगाद नृपनन्दनम् । त्वत्सत्त्वेनातितुष्टोऽस्मि, परप्राणप्रदेन ते ॥ ७८ ॥ वृणु वर्य वरं वीर ! सोप्यूचेऽथ निशाचरम् । तुष्टस्त्वं मे स्फुटं चेत्तत्साधकस्येप्सितं कुरु ॥७९॥ For Private & Personal Use Only वृत्तिः ॥ ४ ॥ v.jalnelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy