________________
Jain Education
त्यपि लभे तं चेत्परिणेष्यामि नान्यथा ॥ ५० ॥ एवं पान्थवचः शृण्वन्, राजसिंहः शनैः शनैः । मूर्छन् जातिस्मृतिं प्राप, स्वस्थोऽभूच्छीतवाततः ॥ ५१ ॥ ततोऽसौ परमां प्रीतिं प्रपन्नः प्राक् प्रियां प्रति । पथिकं स्माह किं तत्राग्रतो ऽभूत्सोऽप्यदोऽवदत् ॥५२॥ श्रुत्वा गाढप्रतिज्ञां ताम्, खपुत्र्याः पद्मपार्थिवः । अस्याः पूर्वपतिर्ज्ञेयः, कथमित्यधृतिं दधौ ॥ ५३ ॥ एनं वृत्तान्तमाकर्ण्य तत्रायाद्राजसूनवः । दूरादेत्यात्मनः पूर्वभवे प्रोचुः पुलिन्द्रताम् ॥ ५४ ॥ | सोचेऽभवन् भवन्तश्चेत्पुलिन्द्राः पूर्वजन्मनि । किं कृतं सुकृतं तत्र, यत्प्रापुः श्रियमीदृशीम् ॥ ५५ ॥ तदज्ञानवतां तेषाम्, मृषाभाषाजुषां व्यधात् । विनिश्चित्यापुलिन्द्रत्वमेषोपेक्षां पुलिन्द्रवत् ॥ ५६ ॥ ततोऽसत्यगिरो मर्त्या | विचिन्त्येति नृपात्मजा । पुरुषद्वेषिणी जज्ञे स्त्रीभिरेव वृता च सा ॥ ५७ ॥ नृरत्नमत्र धात्रा त्वं स्त्रीरतं तत्र सा कृता । यदि स्याद्युवयोर्योगस्ततोऽस्य स्यात्कृतार्थता ॥ ५८ ॥ इत्यद्भुतं पान्थमुखान्निशम्य, विद्वत्तयाऽभीष्टजनाख्यया | च। तुष्टो ददौ पार्थिवसूनुरुचैरलङ्कृतिं खाङ्गगतां ततोऽस्मै ॥ ५९ ॥ पथिकं तं विसृज्यागात् राजसिंहो गृहं निजम् । | उपायान् विविधान् ध्यायन्, द्रष्टुं रत्नवतीं सतीम् ॥ ६० ॥ पौरैरितश्च राज्ञोऽग्रे, रहस्येवं निवेदितम् । यत्र यत्र भ्रमत्येष कुमारः क्रीडया पुरे ॥ ६१ ॥ मुक्त्वा महान्ति कार्याणि त्यक्त्वा च रुदतः शिशून् । तत्र तत्रान्वधावन्त | तत्सौभाग्यात् पुरस्त्रियः ॥ ६२ ॥ ततोऽसौ वार्यतां नाथ, कथंचिद्वंभ्रमन् पुरे । वेत्रिणाऽज्ञापयद्राजा कृतलोककृपोद्धत (घन ) म् ॥ ६३ ॥ कला अभ्यस्यता स्थेयमावासान्तः सदा त्वया । स्युर्वहिचारिणः पुंसो, विकलाः सकलाः कलाः
tional
For Private & Personal Use Only
w.jainelibrary.org