SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. SAMROSAROKASAMACARICORRUSA ॥ ३५ ॥ त्रिभिर्विशेषकम् , युगादौ पुण्डरीकस्य कपायकरिखण्डने । गणभृत्पुण्डरीकस्य, निवृत्त्या यत्पवित्रितम् वृत्तिः ॥३६॥ यच्चानेकजिनैः स्पृष्टम्, यत्रासङ्ख्यमहर्षयः । सिद्धिमीयुस्ततश्चैतत्सिद्धिक्षेत्रमिति स्मृतम् ॥ ३७॥ यदाद्यं । सर्वतीर्थानाम् , तीर्थ शत्रुक्षयाभिधम् । तन्नन्तुं चलितोऽस्मीति, साम्प्रतं त्वद्भुतं शृणु ॥ ३८ ॥ तत्र श्रीपद्मपुरे, 3 बहुविवुधनिषेव्यमाणपदपद्मः । अस्ति जयवाहिनीयुक, भूशक्रः शक्रवत्पद्मः ॥ ३९॥ यस्य प्रतापतपनस्तथा कथचिद्विजृम्भितो भुवने । रिपुनारीमुखकमलश्रियमपि सेहे यथा नैव ॥ ४०॥ तस्यास्ति राजहंसीव, हृत्कुशेशयशा-है. यिनी। देवी हंसीति या शुद्धोभयपक्षविराजिनी ॥४१॥ तत्कुक्षौ रत्नवत्याख्या, स्त्रीरत्नं पुत्रिकाऽजनि । यात्रासा गुणयुक् सद्गीर्मुक्तामालेव निर्मला ॥ ४२ ॥ अपि विश्वेऽभिरामाभी, रामाभिः पूरिते पुरम् । वामार्दू दक्षिणा स्य, तस्याः स्यादनुरूपभाक् ॥४३॥ प्रज्ञाप्रकर्षतोऽध्यैष्ट, सा सुखं सकलाः कलाः । कामक्रीडावनं प्राप, पावनं यौवनं क्रमात् ॥ ४४ ॥ विवाहाहेति सा मात्रा, प्रैपि राज्ञः सदस्यथ । पितुः पादौ प्रणम्यैषा, निषसाद तदन्तिके ॥४५॥ दृष्ट्वातिरतिरूपां ताम् , राजामात्यमवोचत । रूपेणास्था वरो योग्यः, किं स्यान्न वेति संशये ॥४६॥ मन्यूचे सुकृतरस्या वरोऽप्यस्त्युचितो ननु । योजयिष्यन्ति तान्येव, कुतोऽप्यानीय तं वयम् ॥४७॥ इतश्च नृपतेरग्रे, है चक्र सङ्गीतकं नटः। सा तं पुलिन्द्रवेषेण, नृत्यन्तं क्षणमैक्षत ॥४८॥ ततो मूर्छामगादेषा, पित्रा खस्थीकृतावदत् । ॥३॥ जातिस्मृतिरभून्मेऽद्य, पुलिन्द्री प्राग्भवेऽभवम् ॥ ४९॥ प्रियश्च मे पुलिन्द्रोऽभूत्प्राणेभ्योऽपि प्रियः पतिः। सम्प्र Jain Education l For Private 8 Personal Use Only Mainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy