________________
श्राद्धप्र.
॥२४॥
PROPRESS
|१२ ॥ विमलानि ज्ञानादीन्यस्येति विगतमलो वा विमलः । गर्भस्थेऽस्मिन् मातुर्मतिस्तनुश्च विमला जातेति तू | वृत्तिः विमलः १३ ॥ अनन्तकौशजयादनन्तानि वा ज्ञानादीन्यस्येत्यनन्तः। गर्भस्थेऽस्मिन् मात्रा रत्नखचितमनन्तं मह
प्रमाणं दाम खग्ने दृष्टमिति अनन्तः१४॥ दुर्गतौ पतन्तं सत्त्वसङ्घातं धारयतीति धर्मः। गर्भस्थेऽस्मिन् माता दाना| दिधर्मपरा जातेति धर्मः १५॥ शान्त्यात्मकत्वात्तत्कर्तृत्वाचेति शान्तिः, अस्मिन् गर्भस्थे पूर्वोत्पन्नाऽशिवस्य शान्तिर्जातेति शान्तिः १६ ॥ कौ पृथिव्यां स्थितवानिति निरुक्तात् कुन्थुः। गर्भस्थेऽस्मिन् माता रत्नविचित्रं कुन्थुरूपं दृष्टवतीति कुन्थुः १७ ॥ 'सर्वोत्तमे महासत्त्वाकुले य उपजायते । तस्याभिवृद्धये वृद्धरसावर उदाहृतः' इत्यरः। गर्भस्थेऽस्मिन् मात्रा सर्वरत्नमयोऽरो दृष्ट इति अरः १८॥ परीषहादिमल्लजयान्मल्लिः आपत्वादिकारः। गर्भस्थेऽस्मिन् मातुः सर्वतुककुसुममाल्यशयनीयदोहदो देवतया पूरित इति मलिः १९॥ मन्यते जगतस्त्रिकालावस्थामिति मुनिः । सुष्ठु व्रतान्यस्येति सुव्रतः। स चासौ सुव्रतश्चेति मुनिसुव्रतः। गर्भस्थेऽस्मिन् माता मुनिवत्सु-18 व्रता जातेति मुनिसुव्रतः २०॥ परीषहादिनामनान्नमिः । गर्भस्थेऽस्मिन् प्रत्यन्तनृपैरवरुद्ध नगरे भगवत्पुण्यशक्तिप्रेरितां प्राकारोपरिस्थितां भगवन्मातरमवलोक्य ते वैरिनृपाः प्रणता इति नमिः २१॥ अरिष्टस्य दुरितस्य नेमिश्चक्रधारेवेत्यरिष्टनेमिः । गर्भस्थेऽस्मिन् मात्रा महानरिष्टरत्नमय उत्पतन्नेमिदृष्ट इति अरिष्टनेमिः अकारोऽत्राप- ॥२४॥ श्चिमादिशब्दवत् २२ ॥ सर्वभावान्पश्यतीति निरुक्तात्पार्थः । गर्भस्थेऽस्मिन् माता शयनीयस्था निशि तमस्यपि
Jain Educationl
i onal
For Private Personel Use Only
w.jainelibrary.org