________________
चाम्लाभ्यां दिनद्वयम् । नैकोऽप्यालापकस्त्वागात् , कृच्छ्रेणाप्यभियोगतः ॥ २०॥ ततोऽसौ गुरुभिःप्रोचे किं तेऽनुज्ञाप्यतामिदम् । स प्राह भगवन्नस्य, योगः कीदृग् ततो गुरुः ॥ २१॥ ऊचे यावदिदं नैति, तावदाचाम्लमस्य हि । स माह कृतमन्येन, श्रुतेन तपसा च मे ॥ २२ ॥ आचाम्लान्यथ सोऽकापवादशाब्दी समाहितः। क्षयमाप च तत्कर्म, सुखेनाध्यैष्ट तच्छ्रतम् ॥ २३ ॥ शेषं चापि श्रुतं क्षिप्रमधीते स्म महामतिः । श्रुतभक्तेरिहाऽमुत्र, स सर्वसुखभागभूत् ॥ २४ ॥ यतश्चैवमतः ‘सिद्धे भो पयओ' इत्यादि । चतुर्थ्याः स्थाने सप्तमीति सिद्धाय, फलाव्यभिचारेण प्रतिष्ठिताय सकलनयव्यापकत्वेन त्रिकोटीपरिशुद्धत्वेन च प्रत्याख्याताय, भो इत्याद्यतिशयिनामामन्त्रणे पश्यन्तु भवन्तः, प्रयतः आदरपरोऽहं भूत्वा, नमो जिनमताय कुर्वे इति शेषः । तस्मिंश्च सति नन्दिः समृद्धिः, सदा, संयमे चारित्रे भूयात् , यदाऽऽर्षम् 'पढमं नाणं तओ दयेत्यादि । किंविशिष्टे संयमे 'देवं' इत्यादि देवा वैमानिकाः, नागा धरणादयः, शोभनो वर्णो येषां ते सुवर्णा ज्योतिष्काः किंनरा व्यन्तरविशेषास्तेषां गणैः समूहैः
सद्भूतभावेनार्चितस्तस्मिन् । अत्र वकारेऽनुखारः प्राकृतत्वात्, सकारस्य द्वित्वं च, लोक्यत इति लोको ज्ञानं स 8| यत्र श्रुते प्रतिष्ठितस्तद्वशीभूतः। जगदिदं ज्ञेयतया प्रतिष्ठितम् । किम्भूतं, त्रैलोक्यमांसुरं आधाराधेयरूपं तत्र |
त्रैलोक्यमूोधस्तिर्यग्लोकलक्षणं तस्मिन्मासुरमित्युपलक्षणत्वान्नारकतिर्यगादिपरिग्रहः । अयमित्थम्भूतो धर्मः| | श्रुतधर्मो, वर्द्धतां वृद्धिं यातु, शाश्वतोऽर्थतो नित्यः । विजयतां परवादिविजयेन । धर्मोत्तरं चारित्रधर्मस्य प्राधान्यं ।
SACCHARCANARX****
Jain Educatio
n
al
For Private Personal Use Only