________________
श्राद्धप्र.
॥२७॥
॥ ७॥ मूर्खत्वं हि सखे ममापि रुचितं, तस्मिन्यदष्टौ गुणा निश्चिन्तो १ बहुभोजनो २ ऽत्रपमना ३ नक्तं- वृत्तिः दिवाशायकः ४ । कार्याकार्यविचारणान्धवधिरो ५ मानापमाने समः ६ प्रायेणामयवर्जितो ७ दृढ़वपु ८ मूर्खः सुखं | जीवति ॥ ८॥ शार्दूल० ॥ इत्थं पुनर्न भावयति, यथा 'नानाशास्त्रसुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वताम् , येषां या-3 |न्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम् । तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवद्विवेकरहितैर्भूभारभूतैनरैः ॥९॥ शार्दूल०॥ ज्ञानप्रद्वेषतश्चैवं, ज्ञानमाशातयन्नसौ । दुष्टबुद्धिः प्रमादेन, ज्ञानघ्नं कर्म बद्धवान् ॥ १० ॥ ज्ञानाचारातिचारं तमनालोच्य विपद्य च । देवोऽभूदेवलोकेऽसौ, सच्चारित्रप्रभावतः ॥११॥ च्युत्वाभीरकुले कस्मिन् भरतेऽत्र सुतोऽजनि । पितृभ्यामनुरूपांस, कन्यामुद्वाहितो युवा ॥ १२ ॥ तस्यैकदा सुता जज्ञे, सुरूपा भद्रकन्यका । यौवनं प्राप सा यूनां, मनोनयनहारकम् ॥ १३ ॥ अनोधुरि निधायैना, तत्पिता नगरं प्रति । प्रतस्थे सममाभीरघृतं विक्रेतुमन्यदा ॥ १४ ॥ तामेव पश्यतां तेषामनांसि च मनांसि च। उत्प| थस्थान्यभज्यन्त, सद्यः प्रस्फाल्य कुत्रचित् ॥ १५॥ विलक्षीभूय सम्भूय, तैरित्यौच्यत तावथ । नाम्ना शकटाशकटापितेति च मुहुर्मुहुः ॥ १६ ॥ तदेव तस्य वैराग्यं, बभूव लघुकर्मणः । सुतामुद्वाह्य केनापि, दत्वा तस्मै धनादि-६ कम् ॥ १७ ॥ गच्छे कस्मिन् स निष्क्रम्य, योगोद्वहनमादृतः । कुर्वन्नध्यैष्ट सुस्पष्टमुत्तराध्ययनत्रयम् ॥ १८॥ पठतो
॥२७॥ ऽसंस्कृताख्यं तु, तुर्याध्ययनमजसा । तज्ज्ञानावरणीयाख्यमागात्कर्मोदयं ततः ॥ १९ ॥ अधीयानस्य तस्यागादा-13
RECORRENCESCORECASTOCOCCAK
प्रतस्थे सममाभारत
का विलक्षीभूय सम्भूय, तारापि, दत्वा तस्म
Jain Education
For Private
Personal Use Only
nelibrary.org