________________
Jain Education
धरणस्तत्पिता पुनः । न्यमन्त्रि रजतस्वर्ण - ग्रामाकरपुरादिभिः ॥ २७ ॥ स तु खर्णादिकं किञ्चिल्लात्वा नतु पुरा|दिकम् । गृहेऽगाद्धरणेनाथ, जगदे मन्दबुद्धिना ॥ २८ ॥ ग्रामादीन्नाग्रहीः किं त्वं?, हुं ज्ञातोऽसि कदाग्रही । | सोऽवादीत् वत्स नाग्राहिं, व्रतभङ्गभयान्मया ॥ २९ ॥ ततोऽस्मै धरणः क्रोधात्प्रत्यूचे निष्ठुरं वचः । वयं दग्धास्त्वदीयेन, श्रद्धामौग्ध्येन नित्यशः ॥ ३० ॥ किं न वेत्सि जरन्मूर्ख!, कृतान्तवदने मया । प्रविश्य तोषितो राजा, स त्वया विफलीकृतः ॥ ३१ ॥ तत्कृतं सहवासेन, सदानर्थकृता त्वया । इत्युक्त्वा भागमादाय, विभिन्नो घरणोऽभवत् ॥ ३२ ॥ वीरंमन्योऽन्यदा सोऽथ राज्ञा प्रैषि जलाध्वना । चौडेशं प्रति पोतेन, प्रभूतप्राभृतान्वितः ॥ ३३ ॥ | ज्ञात्वेत्यपत्यस्नेहात्तं, क्षेमादित्योऽब्रवीद्यथा । किमेवं प्राणसंदेहे, वत्स ! स्वं (स्वः) क्षिप्यतेऽम्बुधौ ? ||३४|| आजन्म | बहुभिः क्लेशैर्भूयानपि हि मीलितः । केनापि सह नो याति, भो ! भद्रार्थो भवान्तरे ॥ ३५ ॥ स्वाधीनं खजनादीनां, धनं यत्तव दुष्कृतम् । तत्पुनर्दुर्गतौ गत्वा, येद्यं खेनैव निश्चितम् ॥ ३६ ॥ धरणोऽथ क्रुधोत्थाय, बभाषे पितरं प्रति । विभिन्नस्यापि मे पृष्ठ, किमद्यापि न मुञ्चसि ॥ ३७ ॥ इत्युक्त्वा धरणः कर्मबहुलो बहुलोभभृत् । पोतमारुह्य चौडेशपुरं प्राप क्रमेण सः ॥ ३८ ॥ ( ग्रन्थाग्रम् १९०० ) तत्पुरेशो नतस्तेन, प्रतिप्राभृतदानतः । सत्कृतो व्ययहत्याऽथ, व्यावर्त्तत तथैव सः ॥ ३९ ॥ ततश्च चौरपोतेन, रुद्धे लग्ने युधि क्षणात् । घरणस्य तरी भन्ना, निममज्जाबुधौ धनम् ॥ ४० ॥ ततः फलकमादाय, धरणः सप्तभिर्दिनैः । कृच्छ्रेणोत्तीर्य पाथोधि-- मरण्यानीमथासदत्
For Private & Personal Use Only
jainelibrary.org