________________
श्राद्धप्र. 'इच्छाकारेण संदिसह अभुट्टिओमि अभितरदेवसियं खामेउं?।
वृत्तिः इच्छाकारेण सन्दिशत अभ्युत्थितोऽस्म्यभ्युद्यतोऽस्मि अभ्यन्तरं 'देवसियमिति' दिवसाभ्यन्तरसम्भवमतिचार ॥४०॥
क्षमयितुं मर्षयितुं, ततः क्षमयखेत्यत्र गुरुवचः श्रुत्वा पुनः शिष्यः प्राह__ 'इच्छं खामेमि देवसियं' ___ इच्छामि भगवदाज्ञां, क्षमयामि देवसिकं खापराधम, ततो विधिवत्पञ्चाङ्गस्पृष्टभूतलो मुखवस्त्रिकया स्थगितवदनदेश इदमाह
जंकिंचि अपत्तिअं परपत्तिअं भत्ते पाणे विणए वेआवच्चे आलावे संलावे उच्चासणे समासणे दाअंतरभासाए उवरिभासाए जंकिंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा, तुब्भे जाणह अहं न जाणामि तस्स मिच्छामि दुक्कडं'।
यत्किञ्चित्सामान्यतः, अप्रीतिकं अप्रीतिमात्रम् , पराप्रीतिकं प्रकृष्टाप्रीतिकम् ,क विषये? भक्ते, पाने, विनयेऽभ्युत्थानादिके, वैयावृत्त्ये औषधपथ्याद्यवष्टम्भरूपे, आलापे सकृजल्परूपे, संलापे मिथः कथारूपे, उच्चासने समासने
ID॥४०॥ गुरोरासनादिति गम्यम्, अन्तरभाषायां गुरोर्भाषमाणस्य विचालभाषणरूपायां, उपरिभाषायां गुरुभाषणानन्तरमेव
RECORRECAUSESEGUSARALA
Jain Educatio
n
For Private & Personal Use Only
Davjainelibrary.org