SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. वृत्तिः ॥५५॥ प्राग्भवादिकम् । यथा मदनदत्तेनाख्यातमग्रे महीपतेः॥४६ ॥ दध्यौ नृपोऽथ योऽग्रेऽभूद्विवादो धर्मगोचरः। सुतस्यामुष्य वृत्तेन, चिच्छिदे सोऽधुना खयम् ॥४७॥ विश्वस्मिन्नपि विश्वेऽस्मिन्नाहतो धर्म एव तत् । भव्यानां भवभीछेत्ता, दाता स्वःशिवशर्मणाम् ॥४८॥ इतश्चोद्यानपालेन, विज्ञप्तो नृपतिर्यथा । देवाद्य बहिरुद्याने, नाम्ना पुष्पावतंसके ॥४९॥ बहुशिष्यश्चतुर्ज्ञानी, सुरासुरनमस्कृतः । गुणन्धरगुरुर्नाम्ना, गुणैश्च समवासरत् ॥५०॥ श्रुत्वेति मुमुदे राजा, केकीवाम्भोधरध्वनिम् । ददौ दानं मुदा तस्मै, पारितोषिकमुच्चकैः ॥५१॥ सिन्धुरस्कन्धमारुह्य, पुत्रमित्रादिभिः समम् । सर्वाथ तमाचार्य, नृपतिर्वन्दितुं ययौ ॥ ५२ ॥ विधिवत्तत्र, वन्दित्वा, यथास्थानं निषद्य च । अश्रीपीच्छतिपीयूषदेशीयां देशनामिति ॥५३॥ भो भव्याः ! सर्वधर्मस्य, |मूलं द्वारं प्रतिष्ठितिः। आधारो भाजनं चैव, निधिः सम्यक्त्वमेव हि ॥५४॥ देवे गुरौ च धर्म च, सम्य|क्त्वं देवतादिधीः । वैपरीत्यं तु मिथ्यात्वं, ते तु मुक्तिभवप्रदे ॥५५॥ तत्र देवो जिनो वीतरागद्वेषो गुरुः पुनः। महाव्रतधरो धर्मो, दयामूलो जिनोदितः ॥५६॥ सत्यस्मिन् प्राणिनो न स्तः, श्वभ्रतिर्यग्गती क्वचित् । स्युः खमनुजनिर्वाणसुखानि खवशानि तु ॥५७॥ अन्तर्मुहूर्तमप्येतत् , सम्यक्त्वं ये तु विभ्रति । तेऽप्य पुद्गलावत--मध्ये 8 सिद्धयन्ति निश्चितम् ॥५८॥श्रुत्वेति नृपतिः पुत्र--युतः सम्यक्त्वपूर्वकम् । गृहिधर्म प्रपद्याथ, प्रहृष्टः खपुरं ययौ ॥ ५९॥ अन्यदा दिवि देवेन्द्रो, वर्णयामास तं तथा। नृपोऽयं चाल्यते नैव. सम्यक्वात्रिदशैरपि ॥६०॥ आकण्य ॥५५॥ Jain Education For Private Personal Use Only ainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy