________________
श्राद्धप्र.
वृत्तिः
॥५५॥
प्राग्भवादिकम् । यथा मदनदत्तेनाख्यातमग्रे महीपतेः॥४६ ॥ दध्यौ नृपोऽथ योऽग्रेऽभूद्विवादो धर्मगोचरः। सुतस्यामुष्य वृत्तेन, चिच्छिदे सोऽधुना खयम् ॥४७॥ विश्वस्मिन्नपि विश्वेऽस्मिन्नाहतो धर्म एव तत् । भव्यानां भवभीछेत्ता, दाता स्वःशिवशर्मणाम् ॥४८॥ इतश्चोद्यानपालेन, विज्ञप्तो नृपतिर्यथा । देवाद्य बहिरुद्याने, नाम्ना पुष्पावतंसके ॥४९॥ बहुशिष्यश्चतुर्ज्ञानी, सुरासुरनमस्कृतः । गुणन्धरगुरुर्नाम्ना, गुणैश्च समवासरत् ॥५०॥ श्रुत्वेति मुमुदे राजा, केकीवाम्भोधरध्वनिम् । ददौ दानं मुदा तस्मै, पारितोषिकमुच्चकैः ॥५१॥ सिन्धुरस्कन्धमारुह्य, पुत्रमित्रादिभिः समम् । सर्वाथ तमाचार्य, नृपतिर्वन्दितुं ययौ ॥ ५२ ॥ विधिवत्तत्र, वन्दित्वा, यथास्थानं निषद्य च । अश्रीपीच्छतिपीयूषदेशीयां देशनामिति ॥५३॥ भो भव्याः ! सर्वधर्मस्य, |मूलं द्वारं प्रतिष्ठितिः। आधारो भाजनं चैव, निधिः सम्यक्त्वमेव हि ॥५४॥ देवे गुरौ च धर्म च, सम्य|क्त्वं देवतादिधीः । वैपरीत्यं तु मिथ्यात्वं, ते तु मुक्तिभवप्रदे ॥५५॥ तत्र देवो जिनो वीतरागद्वेषो गुरुः पुनः। महाव्रतधरो धर्मो, दयामूलो जिनोदितः ॥५६॥ सत्यस्मिन् प्राणिनो न स्तः, श्वभ्रतिर्यग्गती क्वचित् । स्युः खमनुजनिर्वाणसुखानि खवशानि तु ॥५७॥ अन्तर्मुहूर्तमप्येतत् , सम्यक्त्वं ये तु विभ्रति । तेऽप्य पुद्गलावत--मध्ये 8 सिद्धयन्ति निश्चितम् ॥५८॥श्रुत्वेति नृपतिः पुत्र--युतः सम्यक्त्वपूर्वकम् । गृहिधर्म प्रपद्याथ, प्रहृष्टः खपुरं ययौ ॥ ५९॥ अन्यदा दिवि देवेन्द्रो, वर्णयामास तं तथा। नृपोऽयं चाल्यते नैव. सम्यक्वात्रिदशैरपि ॥६०॥ आकण्य
॥५५॥
Jain Education
For Private
Personal Use Only
ainelibrary.org