SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ तत्सुवेगाख्योऽनिमिपोऽश्रद्दधानकः । तत्परीक्षार्थमत्रागाद्वैक्रियायधिभाक्ततः ॥६१॥ तेनादर्शि तथा राज्ञे, कार्य दि कुर्वन् यतिव्रजः। यथान्यस्य ध्रुवं धर्मात्, सर्वथा स्यात्पृथग् मनः ॥६२॥ नरवर्मनृपस्त्वेवं, दध्यौ धीमानिदं हृदि । |कपादिशुद्धहेमेव, निर्दोपं जिनशासनम् ॥ ६३॥ किंवमी गुरुकर्मत्वात् , कुर्वते तत्र लाघवम् । रक्षणीयं तु तत्सर्वे, प्रयत्नेनापि धीधनैः ॥६४ ॥ चिन्तयित्वेति सोऽत्रैव, वारयामास तान नृपः । देवोऽथ निश्चलं ज्ञात्वा, तं च नत्वे| त्यवोचत ॥६५॥ धन्यस्त्वं यस्य ते श्लाघां, सदःस्थो मघवा व्यधात् । इत्युक्त्वा खकिरीटं च, दत्वा तस्मै तिरोदधे | |॥ ६६ ॥ सम्यक्त्वमूलमाचर्य, गृहिधर्म नृपश्चिरम् । पुत्राद्यैः सह निष्क्रम्य, क्रमात्सुगतिभागभूत् ॥६७॥ इत्यवेत्य || नरवर्मभूपतेः, सत्फलं विशददर्शनोद्भवम् । स्वर्गमर्त्यशिवसौख्यदं जनास्तत्सदा भवत तत्र सादराः॥६८॥(रथोऽधता)। सम्यक्त्वे नरवर्मकथा ॥ तस्मिंश्च सम्यक्त्वे श्रमणोपासकेन शङ्कादयः पञ्च अतीचारा ज्ञातव्याः, न समाचरितव्यास्तत्र 'संकत्ति' जीवा|दितत्त्वेषु अस्ति नवेति संशयकरणं शङ्का १क्षमादिगुणलेशदर्शनादन्यान्यदर्शनाभिलापः काङ्खा २ 'विगिछत्ति,' | दानादी फलं प्रति संदेहो विचिकित्सा, विउंछत्ति पाठे तु, मलाविलगात्रोपधीन् साधून् दृष्ट्वा जुगुप्समानस्य | विद्वजुगुप्सा ३ अहो महातपखिन इत्यादि कुलिङ्गिपु वर्णनं प्रशंसा ४ विभक्तिव्यत्ययात्तैरपि सह परिचयः संस्तयः ५ दृष्टान्ताश्च पेयापायिनौ १ राजामात्यो २ जिनदत्तमित्रदुर्गन्धि ३ शकडालः ४ सुराष्ट्रश्रावकश्च ५ SACREASANSARSACRORSAAMSANCS Jain Educati o nal For Private Personal Use Only Tw.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy