SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ROC श्राद्धम. ॥६ ॥ टायकां, शूलायां विद्धवानहम् ॥ २५ ॥ ज्ञात्वेति प्राक्तनं ज्ञानात् , सुकृतं दुष्कृतं ततः । ऋषिः प्रदीपवन्नागदर्श- वृत्तिः नात् द्राग शमं गतः ॥ २६ ॥ युग्मम् । तदेवं सर्वजीवानां, भ्रातः! स्वकृतकर्मणाम्। न मोक्षस्तेन तौ प्राप्तौ, विप्लवं वसुपर्वतौ ॥ २७ ॥ भ्रातस्तत्तस्य को दोपो, मुख्यव्याख्याजुपः खलु । प्रत्यूचे सागरोऽथैवं, मा बोचस्त्वं कदाग्रहात् ॥ २८ ॥ यत्र हिंसा ध्रुवं तत्र, धर्मो नास्तीति युक्तिमत् । ततश्चाग्निशिखो रोपादूचे किं न त्वया श्रुतम् ॥ २९॥ पुराणं १ मानवो धर्मः २, साङ्गो वेद ३ चिकित्सितम् । ४ । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥३०॥ सागरः पुनरप्युवाच-अस्ति वक्तव्यता काचित्, तेनेदं न विचार्यते । निर्दोष काञ्चनं चेत्स्यात् , परीक्षाया विभति किम् ॥ ३१॥ श्रुत्वेत्यग्निशिखः साक्षादग्निवत् प्रज्वलन् क्रुधा। बभाषे भापितेनालं, त्वया सार्द्धमतः परम् ॥ ३२ ॥ अयोग्योऽयमिति ज्ञात्वा, तूष्णीं चक्रेऽथ सागरः । अन्यदेयुः पुरे तत्र, सूरयो गुणसागराः ॥३३॥ सागरः सादरस्तत्र, गत्वा नत्वा गुरूनथ । पप्रच्छ स्वच्छधीः सत्य-स्वरूपं गृहमेधिनाम् ॥ ३४ ॥ गुरुर्जगादर कन्यादिस्थूलालीकान्यगारिभिः। यावजी न वाच्यानि, पञ्चापि द्विविधं त्रिधा ॥ ३५ ॥ पञ्चास्मिन् सहसादाभ्याख्यानादिदोषा मनीषिभिः । परिहार्याः प्रयत्नेन, निर्व्याजसुकृतार्थिभिः ॥ ३६ ॥ व्रतमेतत्सदा सम्यग, 18॥६॥ ये विभ्रति परत्र ते। विश्वस्यापि च पूज्याः स्युरादेयवचसस्तथा ॥३७॥व्रतमेतत्र गृह्णन्ति, गृहीत्वातिचरन्ति ये। ४|ते स्युर्भवे भवे मुकाः, काहला मुखरोगिणः ॥ ३८॥ तदा चाग्निशिखः सोऽपि, तत्रायातो जनैः सह । सूरि। K AAMSANCESCREOS Jain Educati o nal For Private Personel Use Only w.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy