SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ कथञ्चिन्निहतो राज्ञा, ततोऽसौ राष्ट्रवर्द्धनः । धारिण्यापन्नसत्त्वाऽथ, शीलालङ्कारधारिणी ॥ १९ ॥ नाममु-18 द्रान्विता वृद्धवणिक्सार्थयुता ततः। जगाम रक्षितुं शीलं, कौशाम्च्यामविलम्बितम् ॥ २०॥ नृपस्य यानशालायां, MIस्थितानां तत्र संयमम् । साध्वीनामन्तिकेऽगृह्णात्तं गर्भमनिवेद्य सा ॥२१॥ पश्चाद् ज्ञाते प्रवर्त्तिन्या, प्रच्छन्नं स्थापिजाताऽथ सा। तनयं समयेऽसूत, कल्पद्रुमिव मेरुभूः ॥२२॥ संयतीनामनर्थोऽयमिति राजगृहाङ्गणे । नाममुद्रान्वितं सा तं, मुमोचान्यैरलक्षिता ॥२३॥ नरेन्द्रोऽजितसेनोऽथ, दृष्ट्वा तं मणिपुञ्जवत् । प्रभावन्तमपुत्रायै, महादेव्यै ददौ मुदा ॥ २४ ॥ प्रकाश्य गूढगर्भेयमिति कृत्वा महोत्सवम् । पिता पुत्रस्य तस्याख्यां, मणिप्रभ इति व्यधात् ॥२५॥ प्रवर्तिन्याऽथ सा पृष्टा, धारिण्यूचे मृतार्भकम् । सम्प्रत्येव जनित्वा तमत्याक्षं गर्भ(भग)वत्यहम्॥२६॥ व्यधाइव्या समं मैत्री, पुत्रप्रेम्णाऽथ धारिणी। कालेनासौ नृपो जज्ञे, मृते राज्ञि मणिप्रभः ॥२७॥ हत्वानुजमवन्तीशस्तदा सोऽव|न्तिवर्धनः। धारिण्यनुजयोद॑ष्टः, परं वैराग्यमागतः॥२८॥ खराज्येऽवन्तिसेनं तं, निवेश्य भ्रातुरात्मजम्। गुरुपादान्तिकेऽगृह्णाद्भवभीरुस्ततो व्रतम् ॥२९॥ दूतादवन्तिसेनेनान्यदाऽभाणि मणिप्रभः।भुवराज्यश्रियं दत्वा,मम दण्डं क्रमागतम् ॥३०॥ प्रत्यूचेऽसौ पि(चे सोऽपि)लास्यामि, सव्याजं मूलतोऽप्यमुम्।ज्ञात्वेत्यवन्तिसेनस्तं, सर्वोघेणाभ्यहषेणयत् ॥३१॥ क्षिप्रं संप्राप्य कौशाम्ब्यां, सर्वतस्तां निरुध्य सः। तस्थावप्रतिमस्थामा, तद्वंसनकृतादरः॥३२॥ मणिप्रभोऽपि पुर्यन्तः, स्थितोऽप्यतिमदोद्धरः। वीरंमन्योऽन्यवीरोघमपि मेने तृणाय सः (तम्) ॥३३॥ रणकरसिकः JanE.SIC For Private Personal use only
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy