________________
GANKRRIGract
धनदेवस्ततः कृत्वा, चैत्ये पूजां गरीयसीम् । दत्वा दानं च दीनानामदीनो निर्निदानकम् ॥१६॥ सङ्घ च क्षम-16 ६ यित्वाऽसौ, कृत्वा चानशनं सुधीः। तृणसंस्तारके तस्थौ, खाध्यायध्यानतत्परः ॥ १७ ॥ क्षेमदेवोऽथ तत्रैत्य, तमूचे ६
भोः! कथं भवेत्। गृहस्थस्य ससङ्गत्वादवधिज्ञानमीदृशम् ॥१८॥ अथैतदपि चेत्सत्यं, भवेद्भद्र! ततो भृशम् । गृहीष्ये | पोषधं ज्ञानभानुपूर्वाचलोपमम् ॥ १९ ॥ धनदेवोऽथ तत्राह्नि, स्मरन्पश्चनमस्क्रियाम् । विपद्य द्वादशे कल्पे, इन्द्रसामानिकोऽभवत् ॥ २०॥ कलेवरस्य तस्याथ, यथासन्निहितामरैः । गन्धाम्बुपुष्पवृष्ट्याद्यैश्चके तुष्टैमहामहः॥ २१॥ क्षेमदेवोऽपि वीक्ष्यैतदीपत् श्रद्धालुतां दधत् । पौषधं प्रायशश्चके,धर्मकामो यदा तदा ॥२२॥ कृत्वाऽऽपाढचतुर्मासे, सोऽन्यदा पौषधव्रतम् । तमखिन्यां तपस्तापक्षुत्तुडार्तो व्यचिन्तयत् ॥ २३ ॥ अहो दुःखमहो दुःखं, क्षुत्तृधर्मादि-12 संभवम् । एवमाऽतिचर्यासौ, पौषधं तु ततो मृतः॥२४॥व्यन्तरेषु सुरो भूत्वा, सोऽभूत् क्षेमङ्करो ह्ययम् । यत्पौषधान्मृतः प्राक्तत्रस्तोऽद्यापि तदाख्यया ॥२५॥ ब्रह्मसेन इति श्रुत्वा, प्रणिपत्य पुनर्मुनिम् । पौषधव्रतमादाय, धन्यंमन्यो ययौ गृहम् ॥ २६ ॥ ततःप्रभृति स श्रेष्ठी, सुखेन प्राप्तजीविकः । कियत्कालमतीयाय, विभ्राणः पौषधव्रतम् ॥ २७ ॥ अन्यदा तत्पुराधीशे, मृतेऽकस्मादपुत्रिणि । पुरेऽरिभिर्भज्यमाने, श्रेष्ठ्यनेशत्समानुषः ॥२८॥ गत्वा मगधदेशेषु, ग्रामे गोब(ब)रनामके। तत्र चाजीविकाहेतोरध्युवास विधेर्वशात् ॥२९॥ साधर्मिकाद्यभावेऽपि, तत्र श्रेष्ठी वसन्नसौ । तथैव पौषधं चक्रे, कर्मव्याधिमहौषधम् ॥ ३०॥ इतश्च तद्गृहे नित्यं, क्रयविक्रयणच्छलात् । चत्वारः
Jain Education
For Private & Personal Use Only
www.jainelibrary.org