________________
SUSISIER
ज्येष्ठस्तेषु सुतोऽयं ते, नरदेवोऽभवन्नृपः ॥७१॥ पात्रदानेन तेनायं, त्या(भो)गादिगुणभागभूत्। द्वितीयो मित्रजीवस्तु, जातोऽयं ते लघुः सुतः ॥७२॥ अयं हि विपरीतस्तु, तस्मात्पापानुमोदनात् । कनिष्ठमित्रजीवोऽभूत्, खातिदत्त ! तवाङ्गजः ॥७३॥ व्रतभङ्गेन तेनायं, नैकभोगादिवर्जितः। किंचान्यत् व्यन्तरैः क्षुद्रैः, पीड्यते हि दिवानिशम् ॥७४॥ विश्वेऽपि तदहो नान्यत् , सुखदुःखनिबन्धनम् । आत्मानमेव मुक्त्वैकं, पुण्यापुण्यसमकम् ॥ ७५ ॥ नृपादयस्ततो धर्म, यथायोग्यमशिश्रियन् । विशिष्ट श्रावकं धर्म, नरदेवोऽपि शुद्धधीः ॥ ७६ ॥ ततः साम्राज्यमासाद्य, पालयित्वा च तच्चिरम् । कृत्वा ते संयमं सम्यक, स्वर्मोक्षसुखभागभूत् ॥ ७७॥ सुरमानवनिर्वृतिसौख्यकरं, नरकादिकदुःखसमूहहरम् । अतिथिव्रतमेवमवेत्य सदा, भवतादरवन्त इहातिमुदा ॥ ७८॥ (तोटकवृत्तम् ) द्वादशत्रते नरदेवकथा ॥३०॥ - साम्प्रतमत्र यद्रागादिना दत्तं तत्प्रतिक्रमणायाह| सुहिएसु य दुहिएसु य, जा मे अस्संजएसु अणुकंपा । रागेण व दोसेण व, तं निंदे तं च गरि-14 हामि ॥ ३१॥ साधुष्विति विशेष्यं गम्यं, संविभागवतप्रस्तावात , साधुषु कीदृक्षु ! सुष्ठु हितं ज्ञानादित्रयं येषां ते सुहितास्तेषु,
TOSHGA
Jain Education
For Private & Personel Use Only
N
ainelibrary.org