________________
व्रतानि पुनरित्वरकालिकानि, शिष्यकस्य विद्याग्रहणमिव पुनः पुनरभ्यसनीयानि चत्वारि सामायिकादीनि ॥८॥
अधुना प्रथममाह81 पढमे अणुव्वयंमि, थूलगपाणाइवायविरईओ। आयरिअमप्पसत्थे, इत्थ पमायप्पसंगेणं ॥९॥ हूँ, प्रथमे सर्वत्रतानां सारत्वादादिमेऽणुव्रतेऽनन्तरोक्तखरूपे, स्थूलको वायरुपलक्ष्यत्वाद्वादरो गत्यागत्यादिव्यक्तलि-16
द्वित्रिचतुःपञ्चेन्द्रियजीवसम्बन्धिनां प्राणिनां द्वीन्द्रियादीनामस्थ्याद्यर्थमतिपातो विनाशस्तस्य विरतिनिवृत्तिस्तस्याः । सकाशादतिचारादतिचरितमतिक्रान्तं, एतच सर्वविरतिसंक्रमेऽपि स्यान्न च तत्प्रतिक्रमणार्हमत आह-अप्रशस्ते 81 क्रोधादिनौदयिकभावे सति 'इत्थत्ति' अत्रैव प्राणातिपाते, प्रमादप्रसङ्गेन प्रमादो मद्यादिः पञ्चधा तत्र प्रसजनं । प्रकर्षण प्रवर्तनं प्रसङ्गस्तेन, एकग्रहणेन तजातीयग्रहणादाकुट्याधरपि, यद्वा विरतिमाश्रित्य यदाचरितं वक्ष्यमाणं वधबन्धादिकमसाध्वनुष्ठितमिति ॥९॥ तदेवाह| वह १बंधरछविच्छेए, अइभारे ४ भत्तपाणवुच्छेए ५। पढमवयस्सइआरे, पडिक्कमे देसि सव्वं॥१०॥31
वधो द्विपदादीनां निर्दयताडनं 'बन्धो' रज्ज्वादिभिः संयमनं 'छविच्छेदः' कर्णादिकर्तनं, अतिभारः शक्त्यनपेक्षं गुरुभारारोपणं, भक्तपानव्यवच्छेदः अन्नपाननिरोधः। सर्वत्र क्रोधादिति गम्यते । एतांश्च प्रथमव्रताति
JainEducationN
on
For Private Personal Use Only